________________
पंचसं
नाग २
टीका
।। ६५३॥
वः पुजलाः परिशटतीति कृत्वा तीव्रासातवेदिग्रहणं ॥ १६ ॥
॥मूलम् ॥-संजोयगावि जोजिय । जहन्नदेवनमंतिममुहुने ॥ बंधियनक्कस्स लिई । - गंतूणेगिंदियासन्नी ॥१२७ ॥ सवलहुं नरयगई । तम्मि सवपन्जने ॥ अणुपुविसगश्तुल्ला ।
ता पुण नेया नवाइम्मि ॥ १२ ॥ व्याख्या-योजनान् अनंतानुबंधिनो विसंयोज्य, तहिसंयोजने शेषाणामपि कर्मणां नूयांसः पुजलाः परिशटंतीति तपादानं. ततो जघन्यं देवत्वं प्राप्तः, तत्र अंतर्मुहूर्ने प्रतिपन्नमिथ्यात्व एकेश्यिप्रायोग्याणां प्रकृतीनामुत्कृष्टां स्थिति वध्वा सर्वसंक्लिष्ट एकेडियेषूत्पन्नः, तत्र चांतर्मुहुर्ने स्थित्वा असंझिषु मध्ये समायातः, देवो हि मृत्वा नाऽमझिषु मध्ये गतीति कृत्वा एकेंइियग्रहणं. ततोऽसंझिनवात् शेषाऽमंझिसर्वजीवेन्यो लघुशी, मृत्वा नारको जातः, सर्वपर्याप्तिन्निश्च शीघ्रं पर्याप्तः. तस्मिन सर्वपर्याप्तिपर्याप्ते नारके नरकगतेजघन्यः प्रदेशोदयः, पर्याप्तस्य प्रनूताः प्रकृतयो विपाकोदयमायांति, उदयगताश्च स्तिबुकसंक्रमेण न संक्रामंति. तेन प्रकृत्यंतरदलिकसंक्रमाऽनावाजघन्यः प्रदेशोदयः प्राप्यते. इति — सञ्चपजनए ' इत्युक्तं. आनुपूर्व्यश्वतस्रोऽपि स्वगतितुल्याः स्वस्वग
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org