SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका ॥६५॥ अंतर्मुदूर्नावशेष स्त्रिया मिथ्यात्वं गतायाः, ततोऽनंतरनवे देवीनूतायाः, शीघ्रमेव च पर्या- नाग ३ प्ताया ज्येष्टामुत्कृष्टां स्थितिं वध्वा प्रनूतं च दखिकमुर्त्य प्रावलिकांते बंधावलिकायाश्चर-१ मसमये स्त्रीवेदस्य जयन्यः प्रदेशोदयः. श्यमत्र नावना-पितकर्माशा काचित् देशोना पूर्वकोटिं यावत् संयममनुपाल्यांतर्मुर्ने आयुषोऽवशेषे मिथ्यात्वं गत्वा अनंतरनवे देवी स. मुत्पन्ना, शीघ्रमेव च पर्याप्ता, तत नत्कृष्ट संक्लेशे वर्नमाना स्त्रीवेदस्योत्कृष्टां स्थिति बघ्नाति, पूर्वबह चायति. तत नकृष्टबंधारंजात्परत प्रावलिकायाश्चरमसमये तस्याः स्त्रीवेदस्य जघन्यः प्रदेशोदयो नवति ॥ १२५ ॥ ॥ मूलम् ||-अप्पा जोगसमङियाण । पाऊण जिठविश्अंते ॥ नवरं श्रोवनिसेगे । विरतिवासायवेईणं ॥ १६ ॥ व्याख्या-अल्पया बंधाइया, अल्पेन च योगेन चितानां वहानां चतुर्णामप्यायुषां नत्कृष्टस्थितीनां ज्येष्ट स्थितीनां अंते अंतिमे नपरि सर्वोपरितने सम- ॥१२॥ ये सर्वस्तोकदलिकनिकैपे चिरकालं प्रनूतं कालं तीव्राऽसातवेदिनां तीव्राऽमातवेदनानिनूतानां पितकौशानां तनदायुर्वेदिनां जघन्यः प्रदेशोदयः. तीव्राऽसातवेदनीयानिन्नूतानां बह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy