SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ पंचसं नाग २ टीका ॥६५॥ बहुकालं हात्रिंशत्सागरोपमाणां यावत् शतं पालयित्वा परिपाल्य सम्यक्त्वप्रनावतः प्रनूतान पुलाननंतानुवंधिनां संबंधिनः प्रदेशसंक्रमतः परिशाट्य पुनरपि मिथ्यात्वं गतः, ततो मिथ्यात्वप्रत्ययेन नूयोऽप्यनंतानुबंधिनो बनाति. तत्र आवलिकां ते बंधावलिकायाश्चरमसमये पूर्ववज्ञानां प्रश्रमानां कषायाणामनंतानुबंधिसंझानां जघन्यं प्रदेशोदयं करो. नि. आवलिकाया अनंतरसमये हि प्रश्रमसमयबहाऽन्यदलिकस्योदीरणात नदयो नवति. ततो जघन्यः प्रदेशोदयो न लन्यते, इति कृत्वा श्रावलिकाया अंते इत्युक्तं. संसारे चैकजीवस्य चतुःकृत्व एव मोहनीयस्योपशमो नवति, न पंचकृत्व इति चतुर्धाग्रहणं. मोहोपशमनेन किं प्रयोजनमिति चेकुच्यते-इह मोदोपशमं कुर्वन अप्रत्याख्यानादिकषायाणां दलिकमन्यत्र गुणसंक्रमेण प्रनूतं संक्रमयति. ततः वीणप्रायाणां तेषामनंतानुबंधिषु बंधकाले स्तोकमेव संक्रामति, ततो मोहोपशमग्रहणं ॥ १२ ॥ ॥ मूलम् ॥-बीए संजमन्नवे सव्वनिरूमि गंतुमिचंता ॥ देवी लहु जेठठिई । नवट्टि यावलीअंते ॥ १२५ ॥ व्याख्या--संयमेनोपलक्षितो नवः संयमनवः, तस्मिन् सर्वनिरु 2 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy