________________
नाग २
वच
॥ मूलम् ॥-नवसंतो कालगन । सबढे जाइ नगव सि ॥ तब तएयाणुदन । अ-
सुभुदए होश मिस्स ॥ १२३ ।। व्याख्या-नपशांतकषायो यहा कश्चिशमकः कालगटीका
तो मृतः सन् सर्वार्थसिधे महाविमाने याति गवति. एतच नगवत्यां व्याख्याप्रज्ञप्तौ सिर ॥६५॥ प्रतोतं. नात्र विसंवादः, ततस्तत्र सर्वार्थसिंह महाविमाने आसां नपुंसकवेदस्त्रीवेदशोकमोह
नीयानंतानुबंध्यरतिमाहनीयरूपाणां प्रकृतीनामुदयो नास्ति, तेन प्रतिषेधः कृतः, तथा अशु.
नमरणमृतस्य वा नवयुदयो, मिथ्यात्वस्याऽमृतस्य वा, ततः सम्यक्त्वमिश्रयोरप्यमृतस्याSपि जघन्यः प्रदेशोदयो लन्यते यथोक्तः प्राक्, ततः सप्तदशानामेव देवलोकगमनेन जघन्यप्रदेशोदयत्नावना कृता. ॥ १२३ ॥
॥ मूलम् ॥-नवसामस्तु चनदा । अंतमुहू बंधिळण बहुकालं ॥ पालियसम्म पढमा। प्रावली अंतमिवगए ॥ १४ ॥ व्याख्या-चतुर्धा चतुरो वारान् मोहनीयमुपशमय्य पश्चादतर्मुद गते सति मिथ्यात्वं गतः, ततो मिथ्यात्वप्रत्ययेनांतर्मुहर्ने कालं यावत् स प्रश्रमान् कषायान अनंतानुबंधिनो बभ्राति. ततः सम्यक्त्वं गतः, तच्च सम्यक्त्वं
॥६
॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org