SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ नाग १ पंच सं० जलग-याण सोचेव संगेने ॥ १५५ ॥ व्याख्या-यो गुणितकांशः कपकः स्त्रीवेदं पुरु वेदे संक्रमयति, म पुरुषवेदस्योत्कृष्टप्रदेशसत्कर्मस्वामी, ततः स एव कमात्पुरुषवेदादिसंगे ने संज्वलनानामुत्कृष्टप्रदेशसत्कर्मस्वामी. श्वमत्र नावना-स एव पुरुषवेदोत्कृष्ट प्रदेशस ॥ कर्मस्वामी यदा पुरुषवेदं सर्वसंक्रमेण संज्वलनकोधे संक्रमयति, तदा संज्वलनक्रोधोत्कृष्टप्र देशसत्कर्मस्वामी. स एव यदा संज्वलनकोधं सर्वसंक्रमेण संज्वलनमाने संक्रमयति, तदा संज्वलनमायोत्कृष्टप्रदेशसत्कर्मस्वामी, स एव यदा संज्वलनमायां सर्वसंक्रमेण संज्वलनलोने संक्रमयति, तदा संज्वलनलोजोत्कृष्टप्रदेशसत्कर्मस्वामी. ॥ १५५ ॥ ॥ मूलम् ॥-चनरुवसामियमोदं । जसुवसायाण सुहुमखवगते ॥ जं असुनपगश्दलियस्त । संकमो होइ एयासु ॥ १५६ ॥ व्याख्या-चतुरोवारान् मोहं मोहनीयमुपशमका प्य गुणितकांशः शीघ्रं कपणायोचितः, तस्य कपकस्य सूक्ष्मसंपरायस्य सतः सूक्ष्मसंप- ॥६५॥ * रायगुणस्थानकचरमममये वर्तमानस्य यशाकीयुञ्चैात्रसातवेदनीयानामुत्कृष्ट प्रदेशसत्कार म, यस्मादेतासु प्रकृतिषु श्रेण्यारूढः मन् गुणसंक्रमेण प्रनूतान्यशुनप्रकृतिदलिकानि संक्रम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy