________________
नाग १
पंच सं० जलग-याण सोचेव संगेने ॥ १५५ ॥ व्याख्या-यो गुणितकांशः कपकः स्त्रीवेदं पुरु
वेदे संक्रमयति, म पुरुषवेदस्योत्कृष्टप्रदेशसत्कर्मस्वामी, ततः स एव कमात्पुरुषवेदादिसंगे
ने संज्वलनानामुत्कृष्टप्रदेशसत्कर्मस्वामी. श्वमत्र नावना-स एव पुरुषवेदोत्कृष्ट प्रदेशस ॥ कर्मस्वामी यदा पुरुषवेदं सर्वसंक्रमेण संज्वलनकोधे संक्रमयति, तदा संज्वलनक्रोधोत्कृष्टप्र
देशसत्कर्मस्वामी. स एव यदा संज्वलनकोधं सर्वसंक्रमेण संज्वलनमाने संक्रमयति, तदा संज्वलनमायोत्कृष्टप्रदेशसत्कर्मस्वामी, स एव यदा संज्वलनमायां सर्वसंक्रमेण संज्वलनलोने संक्रमयति, तदा संज्वलनलोजोत्कृष्टप्रदेशसत्कर्मस्वामी. ॥ १५५ ॥
॥ मूलम् ॥-चनरुवसामियमोदं । जसुवसायाण सुहुमखवगते ॥ जं असुनपगश्दलियस्त । संकमो होइ एयासु ॥ १५६ ॥ व्याख्या-चतुरोवारान् मोहं मोहनीयमुपशमका प्य गुणितकांशः शीघ्रं कपणायोचितः, तस्य कपकस्य सूक्ष्मसंपरायस्य सतः सूक्ष्मसंप- ॥६५॥ * रायगुणस्थानकचरमममये वर्तमानस्य यशाकीयुञ्चैात्रसातवेदनीयानामुत्कृष्ट प्रदेशसत्कार
म, यस्मादेतासु प्रकृतिषु श्रेण्यारूढः मन् गुणसंक्रमेण प्रनूतान्यशुनप्रकृतिदलिकानि संक्रम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org