________________
पंचसं
नाग ३
टीका
॥६॥
मिथ्यात्वे सर्वसंक्रमेण प्रक्षिपति, तस्मिन् समये सम्यग्मिथ्यात्वस्योत्कृष्ट प्रदेशसत्कर्म. अ- करयोजना त्वियं-मिथ्यात्वमिश्रान्यां क्रमशः क्रमेण मिश्रसम्यक्त्वयोः प्रक्षिप्ताभ्यां तयोमिश्रसम्यक्त्वयोरुत्कृष्ट प्रदेशसत्कर्म नवति, तथा स एव गुणितकर्माशो नारकस्तिर्यग्नूत्वा कश्चिदीशाने देवो जातः, सोऽपि च तत्रातिसंक्लिष्टो नूत्वा नूयो नपुंसकवेदं बनाति, तदानी च तस्य स्वन्नवांतसमये वर्तमानस्य वर्षवरस्य नपुंसकवेदस्योत्कृष्टं प्रदेशसत्कर्म ॥ १५ ॥
॥ मूलम् ||-ईसाणे पूरिना । नपुंसगतो असंखवासीसु ॥ पल्लासंखियत्नागेण । पूरएलिवेयस्स ।। १५४ ॥ व्याख्या-ईशानदेवलोके नक्तप्रकारेण नपुंसकवेदमापूर्य नपुंसकवेदस्योत्कृष्टं प्रदेशसंचयं कृत्वा ततः संख्येयवर्षायुष्केषु मध्ये स्थित्वा, असंख्येयवर्षायुष्केषु मध्ये समुत्पन्नः, तत्र च तेन संक्लिष्टेन नूत्वा पस्योपमाऽसंख्येयन्नागमात्रेण कालेन पूरिते बं धनेन नपुंसकवेददलिकसंक्रमेण च प्रनूतमापूरिते स्त्रीवेदे सति तदानीं तस्य स्त्रीवेदस्योत्कृष्ट प्रदेशसत्कर्म संनवति ॥ १५ ॥
॥ मूलम् ||-जो सबसंकमेणं । श्छीपुरिसम्मि छुहर सोसामी ॥ पुरिसस्स कम्मसं
)
॥६
॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org