SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका ॥३३॥ अध्रुवसत्ताकानां प्रकृतीनां चत्वारोऽपि विकल्पाः साद्यध्रुवा अवसे याः, अध्रुवसत्ताकत्वात्. कृ.इनाग १ ता साद्यादिप्ररूपणा ॥ १५१ ॥ संप्रति स्वामित्वं वक्तव्यं, तच्च धिा, नत्कृष्टप्रदेशसत्कर्म - स्वामिन्वं, जघन्यप्रदेशसत्कर्मस्वामित्वं च. तत्र प्रश्रमत उत्कृष्टप्रदेशसत्कर्मस्वामित्वमाह ॥ मूलम् ॥-संपुणगुणियकम्मो । पएसनक्कस्स संतसामी ॥ तस्सेव सतमीनिग्गय -स्स काणं विसेसोवि ।। १५ ।। व्याख्या-नत्कृष्टप्रदेशसत्कर्मस्वामी संपूर्णगुणितकर्मीशः सप्तमपृथिव्यां नारकश्चरमसमये वर्तमानः प्रायः सर्वासामपि प्रकृतीनां वेदितव्यः, कासाचित्पुनः प्रकृतीनां तस्यैव संपूर्णगुणितकौशस्य सप्तमपृश्रिव्या विनिर्गतस्य विशेषोऽप्यस्ति, ततस्तं वक्ष्ये इति शेषः ॥ १५२ ॥ प्रतिज्ञातमेव निर्वाहयति ॥ मूलम ॥-मिचमीसेहिं कमसो । संपरिकतेहिं मीससम्मेसु ॥ वरिसवरिस्त न ईसाण-गस्स चरिमंमि समयम्मि ॥ १५३ ।। व्याख्या-स प्रागन्निहितस्वरूपो गुणितकर्मी- ॥६७३॥ शः सप्तमपृथिव्या नभृत्य तिर्यकूत्पन्नः, तत्राप्यंतर्मुहूर्त्त स्थित्वा मनुष्येषु मध्ये समुत्पन्नः, तत्र सम्यक्त्वं प्राप्य सप्तकपणाय शीघ्रमन्युद्यतः, ततो यस्मिन समये मिथ्यात्वं सम्यग् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy