SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥ ६२१ ॥ वोक्तं तथा नित्यवंधिनीनां प्रकृतीनां बंधकालमधिकृत्य जंगत्रितयमवसेयं तद्यथा - अनायतोऽनादिसांतः सादिसांत इति तत्राऽनव्यानामनाद्यनंतः कदाचिदपि व्यवच्छेदाभावात्. व्यानामनादिसांतः, व्यववेदस्थानं प्राप्तानां तेषां बंधाऽसंजवात् उपशम श्रेणीतः प्रतिपतितानां सादिसांतः, तदेवमुक्तो बंधविधिः ॥ एए || सांप्रतमुदयविधिमाह - वा ॥ मूलम् ॥— होइ श्रलाइ अांतो । प्रणाइसंतो धुवोदयाणुदन | साइसपज्जवसालो । अधुवाणं तदय मित्रस्त ॥ ए६ ॥ इह प्रकृतयो दिधा तद्यथा — ध्रुवोदया अध्रुवोदयाश्च त त्र कर्मप्रकृतिकार नृदयचिंतायामप्यष्टापंचाशदधिकं प्रकृतीनां शतं मन्यते, अत करणाष्टकपरिसमाप्तेः कर्मप्रकृत्यनिप्रायेण वक्ष्यते ततो ध्रुवोदयाः प्रकृतयोऽष्टचत्वारिंशत्संख्या वेदितव्याः, तद्यथा--- ज्ञानावरणपंचकमंतराय पंचकं, दर्शनावरणचतुष्टयं, मिध्यात्वं, वदिविंशतिः, तैजसकार्मणसप्तकं, स्थिरास्थिरे, शुभाशुभे, अगुरुलघु निर्माणमिति एतासामष्टाचत्वारिंशत्संख्याकानां प्रकृतीनामुदयो द्विधा, तद्यथा - - श्रनाद्यनंतः, अनादिसपर्यवसा नः, तत्र नव्यानाश्रित्याऽनाद्यनंतः कदाचिदपि व्यवच्छेदाऽसंजवात्. नव्यानधिकृत्याऽनादि Jain Education International For Private & Personal Use Only नाग २ ।। ६२१ ।। www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy