________________
पंचसं०
टीका
॥ ६२१ ॥
वोक्तं तथा नित्यवंधिनीनां प्रकृतीनां बंधकालमधिकृत्य जंगत्रितयमवसेयं तद्यथा - अनायतोऽनादिसांतः सादिसांत इति तत्राऽनव्यानामनाद्यनंतः कदाचिदपि व्यवच्छेदाभावात्. व्यानामनादिसांतः, व्यववेदस्थानं प्राप्तानां तेषां बंधाऽसंजवात् उपशम श्रेणीतः प्रतिपतितानां सादिसांतः, तदेवमुक्तो बंधविधिः ॥ एए || सांप्रतमुदयविधिमाह -
वा
॥ मूलम् ॥— होइ श्रलाइ अांतो । प्रणाइसंतो धुवोदयाणुदन | साइसपज्जवसालो । अधुवाणं तदय मित्रस्त ॥ ए६ ॥ इह प्रकृतयो दिधा तद्यथा — ध्रुवोदया अध्रुवोदयाश्च त त्र कर्मप्रकृतिकार नृदयचिंतायामप्यष्टापंचाशदधिकं प्रकृतीनां शतं मन्यते, अत करणाष्टकपरिसमाप्तेः कर्मप्रकृत्यनिप्रायेण वक्ष्यते ततो ध्रुवोदयाः प्रकृतयोऽष्टचत्वारिंशत्संख्या वेदितव्याः, तद्यथा--- ज्ञानावरणपंचकमंतराय पंचकं, दर्शनावरणचतुष्टयं, मिध्यात्वं, वदिविंशतिः, तैजसकार्मणसप्तकं, स्थिरास्थिरे, शुभाशुभे, अगुरुलघु निर्माणमिति एतासामष्टाचत्वारिंशत्संख्याकानां प्रकृतीनामुदयो द्विधा, तद्यथा - - श्रनाद्यनंतः, अनादिसपर्यवसा नः, तत्र नव्यानाश्रित्याऽनाद्यनंतः कदाचिदपि व्यवच्छेदाऽसंजवात्. नव्यानधिकृत्याऽनादि
Jain Education International
For Private & Personal Use Only
नाग २
।। ६२१ ।।
www.jainelibrary.org