SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ पंचसं नाग ३ ॥६२०॥ पमाणां बंधकालः. तशा मनुष्यधिकौदा रिकांगोपांगववर्षन्ननाराचसंहननानां जघन्यतः सम- यमात्रं, तीर्थकरनानांतर्मुहूर्न बंधः, नत्कर्षतः पंचानामपि त्रयस्त्रिंशत्सागरोपमागि. तथाहिअनुन रसुरेषु मध्ये समुत्पन्नो जीव एताः प्रकृतीस्तीर्थकरवर्जा नियमतो बध्नाति, कश्चित्पुन वितीर्थकरस्तीर्थकरनामापि. तत एतासामुक्तरूप नत्कर्षतो बंधकालः, केवलं तीकरनानो देशोनपूर्वकोटीच्याच्यधिको वेदितव्यः ॥ ४ ॥ ॥ मूलम् ॥-सेसागंतमुहुन् । समयातिवानगाण अंतमुहु ॥ बंधो जहननाव दु ।गतिगं निबंधीगं ॥ ५ ॥ व्याख्या-नक्तशेषाणामध्रुवबंधिनीनां प्रथमवर्जसंस्थानपंच कप्रथमवर्जसंहननपंचकैकहित्रिचतुरिंजियजातिस्थावरदेशकहास्यरत्यरतिशोकनरकक्षिकाहारकहिकातपोद्योतस्त्रोवेदनपुंसकवेदस्थिरशुन्नयशःकीय॑सातवेदनीयाऽप्रशस्तविहायोगनिरूपापामेकचत्वारिंशत्संख्याकानां प्रकृतीनां जघन्यतः समयमात्रं बंधः, नत्कर्षतोंतर्मुदत्त, तत बंधमधिकृत्य नियमत एताः परावर्तेते, अध्रुवबंधित्वात्. तीकरायुषां जघन्यतोऽप्यतर्मुहूर्न यावत्सततं बंधो नवति, तथास्थानाव्यात. यावत्पुनरुत्कर्षतो बंधकालमानं तावत्प्रा ॥२०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy