________________
नाग २
पंचसं
टीका ॥३१॥
काले च नूयः सम्यक्त्वमासाय मनुष्यमध्ये समागत्य षट्वष्टिसागरोपमप्रमाणं सम्यक्त्वका- लमव्युते वारत्रयगमनेन पूरयति. ततोतर्मुहूर्त्तकालं यावत् सम्यग्मिथ्यात्वमनुत्नवति. ततः पुनरपि सम्यक्त्वं विजयादिषु वारध्यगमनेन षट्षष्टिसागरोपमाएयनुलवति. न चैतेषु स्थानेषु
नवप्रत्ययतो वा विवक्षितप्रकृतीनां विपक्षनूताः प्रकृतयो बंधमायांति. ततो विवक्षितप्रकृतीर नां पराघातादीनां पंचाशीतं शतं सागरोपमाणामुत्कर्षतो बंधकालः ॥ ३ ॥
॥ मूलम् ॥-चनरंसनच्चसुलखगइ-पुरिससुस्तरतिगाण बावठि ॥ विनुणामणुउगनुरलं । गरिसहतिवाण तेनीसा ॥ १४ ॥ व्याख्या-समचतुरस्रसंस्थानोबैगोत्रशुनविदायोग. तिपुरुषवेदसुस्वरसुनगादेयानां जघन्यतः समयमेकं बंधः, परावर्नमानप्रकृतित्वात; नत्कर्षतो हिगुणितानि षट्षष्टिसागरोपमाणि हात्रिंशतं शतं सागरोपमाणामित्यर्थः. एता हि प्रकृतयः सम्यग्दृष्टीनां सम्यग्मिथ्यादृष्टीनां वा नियमतो बंधमायांति. तापक्षप्रकृतीनां सासादनगु
स्थानक एव बंधव्यवदात्. सम्यक्त्वकालश्चापांतराले सम्यग्मिथ्यात्वांतरितो हात्रिंशदधिकशतसागरोपमप्रमाणः पूर्वोक्तप्रकारेण प्राप्यते. तत एतासामुत्कर्षतो हात्रिंशं शतं सागरो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org