SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ नाग ३ पंचसंय, नवप्रत्ययतस्तद्वंधयोग्याध्यवसायस्थानाऽसंन्नवात्. स्थावरकायमुपागताश्च व्यावहारिक- म सत्वा नत्कर्षत एतावंतं यावदवतिष्टते. तथा चोक्तं प्रज्ञापनायां-' एगिदिएणं नंते एगिदियटीका निकालन केचिरं हो? गोयमा जहन्नेणं अंतोमुहुनमुक्कोसेणं अणंतान नसप्पिणी नस॥१॥ पिगीन कालन, खेनन अगंता लोगा असंखेजा पोग्गलपरियट्टा, तेणं पोग्गलपरियट्टा आ. वलियाए असंखेज नागो इति ' तश्रा पराघातोच्छ्वासत्रसबादरपर्याप्तप्रत्येकरूपत्रसचतुकपंचेंश्यि जातिरूपाः सप्त प्रकृतयो जघन्यतः समयमेकं बंधमायांति, नत्कर्षतः सागरोपमाणां पंचाशीतं शतं. कश्रमितिचेकुच्यते इह षष्टपृश्रिव्यामुत्कर्षतो नारकाणां स्थितिविंशतिसागरोपमाणि, न च तत्रोक्तविप. नूताः प्रकृतयो बंधमायांति, तथानवस्वान्नाव्यात. योऽपि च नारको नवांते सम्यक्त्वमा. साध मनुष्येष्वागवति, तस्यापि तत्र सम्यक्त्वप्रत्ययतो विवक्षितप्रकृतिप्रतिपक्षप्रकृतयो न बं धमागचंति. ततः स मनुष्योऽनुत्तरं संयममनुपाल्य ग्रैवेयकेष्वेकत्रिंशत्सागरोपमस्थितिको दे. वो जातः, स च तथाविधाध्यवसायपरिणतिवशेन जन्मांतरं मिथ्यात्वमासादितवान्. च्यवन ॥६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy