________________
नाग ३
पंचसंय, नवप्रत्ययतस्तद्वंधयोग्याध्यवसायस्थानाऽसंन्नवात्. स्थावरकायमुपागताश्च व्यावहारिक-
म सत्वा नत्कर्षत एतावंतं यावदवतिष्टते. तथा चोक्तं प्रज्ञापनायां-' एगिदिएणं नंते एगिदियटीका
निकालन केचिरं हो? गोयमा जहन्नेणं अंतोमुहुनमुक्कोसेणं अणंतान नसप्पिणी नस॥१॥ पिगीन कालन, खेनन अगंता लोगा असंखेजा पोग्गलपरियट्टा, तेणं पोग्गलपरियट्टा आ.
वलियाए असंखेज नागो इति ' तश्रा पराघातोच्छ्वासत्रसबादरपर्याप्तप्रत्येकरूपत्रसचतुकपंचेंश्यि जातिरूपाः सप्त प्रकृतयो जघन्यतः समयमेकं बंधमायांति, नत्कर्षतः सागरोपमाणां पंचाशीतं शतं. कश्रमितिचेकुच्यते
इह षष्टपृश्रिव्यामुत्कर्षतो नारकाणां स्थितिविंशतिसागरोपमाणि, न च तत्रोक्तविप. नूताः प्रकृतयो बंधमायांति, तथानवस्वान्नाव्यात. योऽपि च नारको नवांते सम्यक्त्वमा. साध मनुष्येष्वागवति, तस्यापि तत्र सम्यक्त्वप्रत्ययतो विवक्षितप्रकृतिप्रतिपक्षप्रकृतयो न बं धमागचंति. ततः स मनुष्योऽनुत्तरं संयममनुपाल्य ग्रैवेयकेष्वेकत्रिंशत्सागरोपमस्थितिको दे. वो जातः, स च तथाविधाध्यवसायपरिणतिवशेन जन्मांतरं मिथ्यात्वमासादितवान्. च्यवन
॥६
॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org