________________
पंचसं०
टीका
।। ६७ ।।
संखेा लोगा, एवं वानुक्कायावि तथा वैक्रियचिकं च जघन्यत एकं समयं यावद्बध्यते परावर्त्तमानत्वात्, नत्कर्षतस्तु पल्यत्रिकं पब्योपमत्रयं यावत्. असंख्येयवर्षायुषो हि तिर्यङ्मनुष्या जन्मत आरभ्यामरणमेता एवं प्रकृतीर्वनंति, ते चोत्कर्षतः पब्योपमत्रयायुः प्रमा. तथा आयुः सर्वमपि नृत्कर्षततर्मुहूर्त्तकालं यावद्बध्यते, न परतोऽपि तस्य तथास्वा
जाव्यात् ॥ २ ॥
॥ मूलम् ॥ - देसूपुकोमी । सायं श्रमखपोग्गला नरलं || परघानसासतसचनपदिपालय अपरसयं ॥ ९३ ॥ व्याख्या - सातवेदनीयं जघन्यतः समयमात्रं बध्यते, प
वर्तमानप्रकृतितया द्वितीये समये तथाविधसामग्रीवशतः परावृत्त्य तपक्षप्रकृतिबंधात् एतत्तत्रापि परावर्त्तमानप्रकृतीनां समयमात्रबंधकालनैयत्ये कारणमनुसरणीयं नत्कर्षतः पुनर्देशोनां पूर्वकोटीं यावत्सयोगिकेवली ह्येतावतं कालं लभ्यते स च सातस्यैव बंधको, नासातस्येति तथा श्रदारिकशरीरं जघन्यतः समयमेकं यावत् बंधमायाति, नृत्कर्षतोऽसंख्येयान पुल परावर्त्तान. स्थावरकायमुपागता हि जंतव औदारिकमेव शरीरं वनंति, न वैकि
७८
Jain Education International
For Private & Personal Use Only
जाग २
।। ६१७ ।।
www.jainelibrary.org