________________
पंचसं टीका
॥ ६६ ॥
प्रतिपत्तिः, न हि संदेहादलक्षणताति न्यायात्, सूक्ष्मनिगोदोऽपर्याप्तः सर्वजघन्ययोगस्थानवर्ती, एकोनत्रिंशद्वंधको जघन्य प्रदेशबंधस्वामी कृता स्वामित्वप्ररूपणा, तत्करणाञ्चोक्तः प्रदेशबंधः || १ || संप्रति काः प्रकृतयो जघन्यत नृत्कर्षतो वा कियंतं कालं यावन्निरंतरं बध्यंते ? इत्येतन्निरूपणार्थमाह
|| मूनम् ॥ - समयादसंखकालं । तिरिदुगनीयाणि जाव वनंति ॥ वेनवियदेवदुगं । पवतिगं प्रान अंतमुद्दू ||७|| व्याख्या - तिर्यगूहिकनी चैर्गोत्रं तिर्यग्गतितिर्यगानुपूर्वीनी चैर्गोत्राणि जघन्यतः समयमेकं यावद्वध्यंते, द्वितीये समये तथाविधसामग्रीवशतः परावृत्य तहिपक्षप्रकृतीनां बंधारंजसंजवात्, नत्कर्षतस्त्वसंख्येयं असंख्येयलोकाकाशप्रदेशपरिमित समयप्रमाणं कालं बध्यते यतस्तेजोवायुकायिकमध्ये गतस्य जंतोरेता एवं प्रकृतयो बंधमायांति, न विपक्षप्रकृतयस्तथाज्ञवस्वाजाव्यात. तेजोवायुकायिककाय स्थितिश्चैतावत्प्रमाणा. तथा चोक्तं प्रज्ञापनायां - ' तेनक्काइएवं नंते नक्काश्यत्ताए कालन किञ्चिरं होइ ? गोयमा जहन्ने अंतोमुहुत्तं, नक्कोसे असंखेऊं कालं असंखेजान नसप्पिलीन नसप्पिलीन कालन, खेतन
Jain Education International
For Private & Personal Use Only
नाग २
॥ ६१६ ॥
www.jainelibrary.org