SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥ ६१५ ॥ निगोदः स्वायुःशेष त्रिज्ञागश्रमसमये वर्त्तमानो जघन्य प्रदेशबंधस्वामी, स्वायुः शेषत्रिजाग द्वितीयादिसमयेषु जघन्य प्रदेशबंवाऽनावे कारणं प्रागुक्तमनुसरणीयं ॥ ७० ॥ संप्रति मिख्यात्वानंतानुबंधिस्त्यानर्द्धित्रिकाणामुत्कृष्टप्रदेशबंधस्वामिनं, तैजसादीनां च नामधुवबंधिनीनां प्रकृतीनां जघन्य प्रदेशबंधस्वामिनं सामान्यतः प्रागुक्तमपि मंदमतीनां स्पष्टावबोधाय वि शेषतः कथयति — ॥ मूलम् ॥ - सत्तविदबंध मिले | परमश्रण मिश्री लगिद्दी || नक्कोससं किलिडे । जहन्नन नामधुवियाणं ॥ ५१ ॥ व्याख्या - सप्तविधबंधक्ने मिथ्यादृष्टौ नत्कृष्टसंक्लिष्टे, संक्लेशग्रहणं बलवत्ताख्यापनार्थ, तेनेदमुक्तं जवति — सर्वोत्कृष्टे योगस्थाने वर्तमान इति परम नत्कृष्टोऽनंतानुबंधिमिथ्यात्वस्त्यानर्द्धित्रिकाणां प्रदेशबंधः किमुक्तं जवति ? संझी सर्वाभिः प र्यातनिः पर्याप्तः सर्वोत्कृष्टयोगस्थानवर्ती सप्तविधबंधक नक्तरूपालामनंतानुबंध्यादीनामष्टानां प्रकृतीनामुत्कृष्टप्रदेशबंधस्वामी नामध्रुवबंधिनीनां तैजसकार्मणाऽगुरुलघूघातवर्णादिचतुष्टय निर्माणरूपाणां नवानां प्रकृतीनां मिथ्यादृष्टिः सप्तविधबंधको व्याख्यानतो विशेष Jain Education International For Private & Personal Use Only नाग १ ।। ६१५ ॥ www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy