SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ ना। टीका ॥६॥ पु जघन्यः प्रदेशबंधो न लन्यते, इति नवादिसमये वर्तमानोऽविरतसम्यग्दृष्टिरित्युक्तं. एते- न यदुच्यते कैश्चिदसंझिनि दीनबले वैक्रियपटकस्य जघन्यः प्रदेशबंधो नवतीति तदपास्तं दृ व्यं. नीयकरनामकर्मणः पुनर्मनुष्यस्तोश्रकरनामकर्मबंधकः कालं कृत्वा देवेषूत्पन्नः, तत्र प्रश्रमसमये वर्तमानो मनुष्यगतिप्रायोग्यां तीर्थकरनामसहितां त्रिंशतं वनन सर्वजघन्ययोगो जघन्यप्रदेशबंधकर्ता.अन्यत्रजघन्यप्रदेशबंधाऽप्राप्तेस्ता पूर्वसूरिप्रतिपादनात. नक्तंच शतकचूरौ-तिलगरनामस्म मणुस्सो तिचयरनामवंधगो कालं कान देवेसु नववणो तस्स पढमसमए मणुयगइपानुग्गं तिचयरनामसहियं तीसं बंधमाणस्स सवजहन्नजोगिस्स सवजहन्नोपदेनबंधो अन्नच न लप्रति ' शेषाणां तु मनुष्यायुस्तिर्यगायुवर्जितानां नवोत्तरशतसंख्यानां प्रकृतीनां सूहमानगोदो लब्ध्यपर्याप्तः सर्वाल्पवीर्य नत्पत्तिप्रश्रमसमये वर्तमानो जघन्य. प्रदेशबंधस्वामी. न वरमपर्याप्तकसूदमसाधारणनाम्नां पंचविंशतिबंधकः, एकेंश्यिातपस्याव राणां पड्विंशतिबंधको, मनुष्यधिकस्यै कोनत्रिंशद्वंधकः, शेषाणां तु नामप्रकृतीनां त्रिंशद्वध- कः, नक्तविशेषणः सूक्ष्म निगोदो जघन्यप्रदेशबंधकर्ता, मनुष्य तिर्यगायुषोः, स एव सूक्ष्म ॥६१४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy