SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ नाग २ पंचसं० टीका संखऊगुणो इति' ततः संझिनो जघन्यः प्रदेशबंधो न लभ्यते, इत्यसंझिग्रहणं. - अपर्याप्तकस्य चाऽसंझिनो विवक्षितप्रकृतिचतुष्टयबंधो न संनवतीति सर्वानिः पर्याप्निन्तिः पर्याप्त इत्युक्तं. प्रादारकछिकस्याऽप्रमत्तसंयतोऽष्टविधबंधको देवगतिप्रायोग्यनामैकत्रिंशहंधको जघन्ये योगस्थाने वर्तमानो जघन्यप्रदेशबंधस्वामी. देवहिकवैक्रियहिकतीर्थकररूपाणां पंचानां प्रकृतीनामविरतसम्यग्दृष्टिनवप्रश्रमसमये वर्तमानो जघन्ययोगो जघन्यप्र देशबंधस्वामी. तत्र देवो नैरयिको वा तीर्थकरनामबंधको यथासंख्यं देवन्नवान्नारकन्नवाच ॐ च्युतो मनुष्यनवे समुत्पद्यमान नत्पनिप्रश्रमसमये वर्नमानो देवगतिप्रायोग्यां तीर्थकरनाम सहितामेकोनत्रिंशतं बनन् जघन्ययोगस्थानवी देवाकवै क्रियहिकयोर्जघन्यप्रदेशबंधकर्ता. असंझिषु मध्ये सर्वजघन्यः प्रदेशबंधः कस्मान प्राप्यते ? इति चेडुच्यते-इहाऽसंझी विविधस्तद्यथा-पर्याप्तोऽपर्याप्तश्च. तत्राऽपर्याप्तस्य देवगतिप्रायोग्यं नरकगतिप्रायोग्यं वा बंधमे- व नायाति. अपर्याप्तकसंझिमत्काद्योगस्थानादसंझिपर्याप्तकयोगोऽसंख्येयगुणः, प्राह च शतकचूर्णिकृत्-'सन्नि अपजनजोगन असन्निपजतजोगो असंखजगुणो' इति. ततोऽसंझि ॥ ६१३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy