________________
पंचसं
नाग २
टीका
॥६२२॥
सपर्यवसानः, तेषां मोदंप्रति प्रस्थितानामवश्यमुदयव्यववेदसंनवात. अध्रुवाणामध्रुवोदयानां प्रकृतीनामुक्तव्यतिरिक्तानां दशोत्तरशतसंख्यानामुदयः सादिसपर्यवसानः, अध्रुवोदयतया प. रावृत्य परावृत्य तासामुदयत्नावात. न केवलमध्रुवोदयानामुदयः सादिपर्यवसानः, किंतु मिथ्यात्वस्य च. तश्राहि-सम्यक्त्वात्प्रतिपतितमधिकृत्य मिथ्यात्वस्योदयः सादिः, पुनरपि सम्यक्त्वलान्ने व्यवच्छेदादध्रुवः. तदेवं मिथ्यात्वस्योदय स्त्रिविध आवेदितस्तद्यथा-अनाद्यनंतोऽनादिसपर्यवसानः, एतौ च चावपि नंगौ ध्रुवोदयत्वानगृहणेन गृहीतौ, तृतीयस्तु नेदः सादिसपर्यवसानलक्षणः · तहयमित्स्स' इत्यनेनावयवेन साहादुक्त इति ॥ ६ ॥
॥ मूलम् ॥-पयमीधिश्माईया । नेया पुव्वुनया इहं नेया ॥ नबीरणनदयाणं । जबाण तयं वोठं ॥ ७ ॥ व्याख्या-यथा किल पूर्व बंधविधौ प्रकृतिस्थित्यादयो नेदा नक्तास्तद्यथा-प्रकृतिबंधः स्थितिबंधोऽनुनागबंधः प्रदेशबंधश्व, तथा इहाप्युदयाधिकारे ज्ञेया- स्तद्यथा-प्रकृत्युदयः स्थित्युदयोऽनुनागोदयः प्रदेशोदयश्च. तत्राचार्यः स्वयमेवाग्रे सप्रपंचमुदीरणाकरणं वक्ष्यति, नदयोदीरणयोश्च प्रायः स्वामित्वंप्रत्यविशेषः, सहन्नावित्वात्, तपा
॥२२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org