SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ नाग १ पंचर्स० एतासामनुदयसंक्रमोत्कृष्टानामष्टादशानां प्रकृतीनामावलिकाहिकहीनोत्कृष्टस्थितिलमा- Kगम पावलिकया सहितः समयोन नत्कृष्टं स्थितिसत्कर्म. तथादि-कश्चिन्मनुष्य नत्कृष्टसं. टीका - क्लेशवशाकुन्कृष्टां नरकगतिस्थितिं बध्ध्वा परिणामपरावर्ननेन देवगतिं बधुमारत्नते, तस्यां च ॥२७॥ देवगतौ वध्यमानायां प्रावलिकाया नपरि नरकगतिस्थितिं बंधावलिकातीतां नदयावलिका - या नपरितनी सकलामपि विंशतिसागरोपमकोटीकोटीप्रमाणां संक्रमयति. प्रश्रमावस्थितिः समयमात्रा देवगतेः सत्का मनुजगतौ वेद्यमानायां स्तिबुकसंक्रमेणसंक्रामति, ततस्तया समयA मात्रस्थित्या ऊन पावलिकयान्यधिक प्रावलिकाहिकहीनोत्कृष्टस्थितिसमागमो देवगतेरुत्कृष्ट स्थितिसत्कर्म. एवं देवानुपूर्व्यादीनामपि घोमशप्रकृतीनां नावनीयं. सम्यग्मिथ्यात्वस्य पुनरंतर्मुहूर्नोन नत्कृष्टस्थितिसमागम श्रावलिकयान्यधिकः समयोन नत्कृष्टस्थितिसत्कर्म वाच्यं. 7 तक प्रागुक्तसम्यक्त्वन्नावनानुसारेण नावनीयं. यश्च यासां प्रकृतीनां नत्कृष्टां स्थिति बनाति, यश्च यासूत्कृष्टां स्थिति संक्रमयति, स तासामुत्कृष्टस्थितिसत्कर्मस्वामी. तदेवमुक्तमुत्कृष्टस्थितिसत्कर्मस्वामित्वं ॥ १४३ ॥ संप्रति जघन्यस्थितिसत्कर्मस्वामित्वमाह ६७११॥ T Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy