________________
नागर
टीका
HE
पंचच उदयावलिकाया नपरिष्टासंकामयति, ततस्तया नदयावलिकया सहितः संक्रमेणावलिका-
हिकहीनोत्कष्टस्थितिसमागमः सातवेदनीयस्योत्कृष्ट सत्कर्म,
म एवं शेषाणामपि सम्यक्त्वरहितानामष्टाविंशतिप्रकृतीनामावलिकाहिकहीनः स्वस्वस६१॥ जातीयोत्कृष्टस्थितिसमागम नदयावलिकया सहित नत्कृष्टं स्थितिसत्कर्म नावनीयं, सम्य
त्वस्य पुनरंतर्मुदूोंन नत्कृष्टस्थितिसमागम नदयावलिकया सहित उत्कृष्ट स्थितिसत्कर्म, तग्राहि-मिथ्यात्वस्योत्कृष्टां स्थिति बध्ध्वा तत्रैव च मिथ्यात्वे अंतर्मुहू स्थित्वा ततः सम्यक्त प्रतिपद्यते, तीस्मश्च प्रतिपन्ने सति मिथ्यात्वस्योत्कृष्टां स्थितिमावलिकात नपरितनी, तथापि संख्यया अंतर्मुहूर्नोनसप्ततिसागरोपमकोटीकोटीप्रमाणां सकलामपि सम्यक्त्वे नदयावालिकात नपरि संक्रमयति. ततोतर्मुहूर्नोन एवोत्कृष्टस्थितिसमागम नदयावलिकया सहितः सम्यक्त्वस्योत्कृष्ट स्थितिसत्कर्म. अनुदये सति संक्रमत नत्कृष्टा स्थितिर्यासां ता अनु. दयसंक्रमोत्कृष्टाः, ताश्चमास्तद्यथा-देवगतिदेवानुपूर्वीसम्यग्मिथ्यात्वमादारकसप्तकं मनुजानुपूर्वी वित्रिचतुरिंडियजातयः सूक्ष्मं साधारणमपर्याप्तं तीर्थकरनामेति.
॥६३०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org