SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ पंचर्स० नाग टीका नमुत्कृष्टं स्थितिसत्कर्म वेदितव्यं. तथाहि-एतासामुत्कृष्टस्थितिबंधारं ने यद्यप्यबाधाकाले- पि प्राग्बई दलिकमस्ति, तथापि प्रश्रमस्थिति तासामुदयवतीषु मध्ये स्तिबुकसंक्रमेण संक्रमयति. तेन तया प्रश्रमस्थित्या समयमात्रया कना नत्कृष्टा स्थितिरुत्कृष्टं स्थितिसत्कर्म. ॥ ॥ मूलम् ||-दसंकमनकोसाण । आगमो सालिगो नवे जेठो ॥ संतं अणुदयसंक मन-कोसाणं तु सम कणो ॥ १४३ ॥ व्याख्या-नदये सति संक्रमत नत्कृष्टा स्थितिर्यासा ता नदयसंक्रमोत्कृष्टाः, ताश्चेमास्तद्यथा-मनुजगतिः, सातवेदनीयं, सम्यक्त्वं, स्थिरशुनसुनगसुस्वरादेययशाकीर्नयो, नवनोकषायाः, प्रशस्ता विहायोगतिः, प्रश्रमसंहननपंचकं, प्रथमसंस्थानपंचकं, नीचैर्गोत्रमिति. एतासामुदये सति संक्रमवशतो लब्धोत्कृष्टस्थितीनां य आगमः संक्रमणावलिकाहिकहीनोत्कृष्टस्थितिसमागमः, स श्रावलिकया सह नत्कृष्टं स्थितिसत्कर्म, एतउक्तं नवति-सातं वेदयमानः कश्चिदसातमुत्कृष्टस्थितिकं बनाति, तच्च ब. ध्ध्वासातं बर्बु लग्नः, असातं च बंधावलिकातोतं सत् आवलिकात नपरितनं सकलमपि आवलिकाहिकहीनं त्रिंशत्सागरोपमकोटीप्रमाणं सत्कर्म, तस्मिन् वेदनीये वेद्यमाने बध्यमाने Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy