________________
पंचर्स०
नाग
टीका
नमुत्कृष्टं स्थितिसत्कर्म वेदितव्यं. तथाहि-एतासामुत्कृष्टस्थितिबंधारं ने यद्यप्यबाधाकाले- पि प्राग्बई दलिकमस्ति, तथापि प्रश्रमस्थिति तासामुदयवतीषु मध्ये स्तिबुकसंक्रमेण संक्रमयति. तेन तया प्रश्रमस्थित्या समयमात्रया कना नत्कृष्टा स्थितिरुत्कृष्टं स्थितिसत्कर्म. ॥
॥ मूलम् ||-दसंकमनकोसाण । आगमो सालिगो नवे जेठो ॥ संतं अणुदयसंक मन-कोसाणं तु सम कणो ॥ १४३ ॥ व्याख्या-नदये सति संक्रमत नत्कृष्टा स्थितिर्यासा ता नदयसंक्रमोत्कृष्टाः, ताश्चेमास्तद्यथा-मनुजगतिः, सातवेदनीयं, सम्यक्त्वं, स्थिरशुनसुनगसुस्वरादेययशाकीर्नयो, नवनोकषायाः, प्रशस्ता विहायोगतिः, प्रश्रमसंहननपंचकं, प्रथमसंस्थानपंचकं, नीचैर्गोत्रमिति. एतासामुदये सति संक्रमवशतो लब्धोत्कृष्टस्थितीनां य आगमः संक्रमणावलिकाहिकहीनोत्कृष्टस्थितिसमागमः, स श्रावलिकया सह नत्कृष्टं स्थितिसत्कर्म, एतउक्तं नवति-सातं वेदयमानः कश्चिदसातमुत्कृष्टस्थितिकं बनाति, तच्च ब. ध्ध्वासातं बर्बु लग्नः, असातं च बंधावलिकातोतं सत् आवलिकात नपरितनं सकलमपि आवलिकाहिकहीनं त्रिंशत्सागरोपमकोटीप्रमाणं सत्कर्म, तस्मिन् वेदनीये वेद्यमाने बध्यमाने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org