SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ पंचसं 5 नाग २ ॥६६॥ पंचविधमंतरायं, तिर्यमनुष्यानधिकृत्य वैक्रियसप्तकं च. एतासां बंधोदयोत्कृष्टानां पमशीतिप्रकृतीनां नत्कृष्टा स्थितिः, सैवोत्कृष्ट स्थितिसत्कर्म नत्कृष्टस्थितिप्रमाणमुत्कृष्टं स्थितिसत्कर्मत्यर्थः. तासां ह्युत्कृष्टस्थितिबंधारने अवाधाकालेऽपि प्रागबई दलिकं प्राप्यते. न च तासां प्रश्रमा स्थितिरन्यत्र स्तिबुकसंक्रमेण संक्रामति, नदय वतीत्वात. ततस्तासामुत्कृष्टस्थितिसत्कर्म. तथा अनुदये नदयाऽनावे नत्कृष्टस्थितिरूपो बंधो यासां तास्तथा ताश्च विंशतिसंख्याः , तद्यथा-निज्ञपंचकं, नरकछिकतिर्यगहिकं, औदारि. कसप्तकमेकेश्यिजातिः, सेवार्नसंदननमातपस्थावरं च. अथोच्येत कश्रमतासामनुदये सति बंधनोत्कृष्टा स्थितिः प्राप्यते ? नव्यते-नुत्कृष्टो हि स्थितिबंध नकृष्ट संक्लेशे नवति, न चोस्कृष्टे संक्लेशे वर्तमानस्य निज्ञपंचकोदयसंन्नवः, नरककिस्य तिर्यंचो मनुष्या वा उत्कृष्टस्थितिबंधकाः, न च तेषां नरककिमुदयमायाति. शेषकर्मणां तु देवा नारका यथायोगमु- कटस्थितिनिर्वर्नकाः, न च तेषु तेषामुदयः, तत एता अनुदयबंधोत्कृष्टाः, एतासामनुदयब-8 धाकृष्टानां विंशतिसंख्यानां प्रकृतीनां यउकृष्टस्थितिमानं, तदेतावत्प्रमाणमेव समयेनैकेनो ॥६६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy