SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ नाग २ पंचसं विंशत्युत्तराणि (ए१२०) सर्वे षोमराबंधहेतुनंगा हादशसहस्राणि षष्ट्यधिकशतान्यधिका- नि (१२१६०) गताः षोमबंधहेतवः ॥ टीका ___अश्र सप्तदशबंधहेतव नच्यते-तएव पूर्वोक्ता दश कायषटकवधनयजुगुप्साप्रकेपास ॥३५॥ प्तदश, तत्र नंगाः प्रागुक्तक्रमेण पंचदशशतानि विंशत्युत्तराणि (१५३०) सर्वसंख्यया सा सादनबंधहेतुनंगा लक्षत्रयं व्यगीतिसहस्राणि चत्वारिंशदधिकानि ( ३७३०४०) नक्ताः सा. सादनबंधहेतवः॥ संप्रति मिश्रे नवादयः षोमशपर्यंता बंधहेतवो विनाव्यते-तत्र त एव सासादनोक्ता दश अनंतानुबंध्युदयरहिताः शेषा नव जघन्यपदे सम्यग्मिथ्यादृष्टौ नवंति, योगाश्चात्र सं. नविनो दश, सम्यग्मिथ्यादृष्टेः कालाऽकरणतो वैक्रियमिश्रौदारिकमिश्रकार्मकाययोगाऽ. - संजवात्. अंकस्थापना त्वियं--war or awr अमीषां चांकानामन्यासे कृते जाताहै नि सिप्ततिशतानि ( ७२०० ) एतावंतः सम्यग्मिथ्यादृष्टेनवबंधहेतुन्नंगाः॥ त एवानंतरोक्ता नव कायक्ष्यवधप्रक्षेपे दश, षस्मां च कायानां विकसंयोगे नंगाः पंच ॥३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy