SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ टीका पंचसं0 दश, ते कायस्थाने स्थाप्यते. ततः पूर्वक्रमेण परस्परमंकानां गुणने जातान्यष्टादशसहस्रा- नाग २ लि ( १००० ) अथवा जयप्रपाद्दश, तत्र नंगाः प्राग्वद् हिसप्ततिशतानि ( ७२०० ) एवं जुगुप्साप्रपेऽपि ( ७२०० ) सर्वसंख्यया दशबंधहेतुनंगा क्षात्रिंशत्सहस्राणि चत्वारि शता. ॥३॥३॥ न ( ३२४०० ) गता दशबंधहेतवः ॥ अकादशबंधहेतव नच्यते-त एव पूर्वोक्ता नव कायत्रयवधप्रहपादेकादश, परमां च * कायानां त्रिकसंयोगे नंगा विंशतिः, सा कायस्थाने स्थाप्यते, ततः प्रागुक्तविधिनांकताडने नंगाश्चतुर्विंशतिसहस्राणि (५००००) यदिवा कायक्ष्यवधन्नयप्रदेपे एकादश, हिकसंयोगे चल परमां कायानां नंगाः पंचदा, ते कायस्थाने न्यस्यंते, ततः प्राग्वनंगकानामष्टादशसहस्राणि (१७००० ) एवं कायक्ष्यवधजुगुप्साप्रपेऽपि ( १८००० ) अथवा नयजुगुप्साप्रपादेकादश; तत्र नंगा हिसप्ततिशतानि ( ७२०० ) सर्वसंख्ययैकादशबंधहेतुनंगाः सप्तषष्टिसहस्रा- ॥३॥३॥ णि शतध्याधिकानि (६५२००) गता एकादशबंधहेतवः ॥ संप्रति हादशबंधहेतवः कथ्यते–त एव पूर्वोक्ता नव कायचतुष्टयवधप्रक्षेपाद् हादश, For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy