________________
टीका
पंचसं0 दश, ते कायस्थाने स्थाप्यते. ततः पूर्वक्रमेण परस्परमंकानां गुणने जातान्यष्टादशसहस्रा- नाग २
लि ( १००० ) अथवा जयप्रपाद्दश, तत्र नंगाः प्राग्वद् हिसप्ततिशतानि ( ७२०० ) एवं
जुगुप्साप्रपेऽपि ( ७२०० ) सर्वसंख्यया दशबंधहेतुनंगा क्षात्रिंशत्सहस्राणि चत्वारि शता. ॥३॥३॥ न ( ३२४०० ) गता दशबंधहेतवः ॥
अकादशबंधहेतव नच्यते-त एव पूर्वोक्ता नव कायत्रयवधप्रहपादेकादश, परमां च * कायानां त्रिकसंयोगे नंगा विंशतिः, सा कायस्थाने स्थाप्यते, ततः प्रागुक्तविधिनांकताडने
नंगाश्चतुर्विंशतिसहस्राणि (५००००) यदिवा कायक्ष्यवधन्नयप्रदेपे एकादश, हिकसंयोगे चल परमां कायानां नंगाः पंचदा, ते कायस्थाने न्यस्यंते, ततः प्राग्वनंगकानामष्टादशसहस्राणि (१७००० ) एवं कायक्ष्यवधजुगुप्साप्रपेऽपि ( १८००० ) अथवा नयजुगुप्साप्रपादेकादश; तत्र नंगा हिसप्ततिशतानि ( ७२०० ) सर्वसंख्ययैकादशबंधहेतुनंगाः सप्तषष्टिसहस्रा- ॥३॥३॥ णि शतध्याधिकानि (६५२००) गता एकादशबंधहेतवः ॥
संप्रति हादशबंधहेतवः कथ्यते–त एव पूर्वोक्ता नव कायचतुष्टयवधप्रक्षेपाद् हादश,
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International