SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ नाग २ पंचसं मां च कायानां चतुष्कसंयोगे नंगाः पंचदश, ते कायस्थाने स्थाप्यते ,ततः प्रागुक्तक्रमेणा- कतामने नंगानामष्टादशसहस्राणि ( १००० ) अथवा कायवयवधनयप्रदेपे दादा, कायाकानां च त्रिकसंयोगे नंगा विंशतिः, ततः कायस्थाने तां स्थापयित्वा पूर्वक्रमेणांकगुणने जाता. ॥३ए न नंगकानां चतुर्विंशतिसहस्राणि (३१०० ) एवं कायवयवधजुगुप्साप्रदेपेऽपि (२४०००) यदिवा कायध्यवधनयजुगुप्साप्रपाद् हादश, तत्र प्राग्वदंकमीलने नंगानामष्टादशसहस्राणि ( १७००० ) सर्वसंख्यया हादशबंधहेतुनंगाश्चतुरशीतिसहस्राणि ( GU000 ) गता हा. दशबंधहेतवः ॥ ___अथ त्रयोदशबंधहेतव नपदश्य ते-त एव पूर्वोक्ता नव कायपंचकवधप्रकेपे त्रयोदश, प्लां च कायानां पंचकयोगे नंगाः षमिति कायस्थाने षट् स्थाप्यं ते, तोंकानामच्यासे जातानि नंगकानां सिप्ततिशतानि (७००) अथवा कायचतुष्टयवधनयप्रक्षेपात्रयोदश, परं तत्र षमां चतुष्कसंयोगे नंगाः पंचदोति कायस्थाने पंचदश स्थापनीयाः, ततोकानां तामने लब्धानि नंगकानामष्टादशसहस्राणि (१७०७) एवं कायचतुष्टयवधजुगुप्साप्रपेऽपि ॥३ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy