SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ पंचसं० नाग २ टीका ॥३॥ (१७००० ) अश्रवा कायत्रयवधन्नयजुगुप्साप्रपे त्रयोदश, षस्मां च कायानां त्रिकसंयोगेनं- - गा विंशतिः, ततः सा कायस्थाने स्थाप्यते, ततः पूर्वक्रमेण गुणने लब्धानि नंगकानां चतु- विशतिसहस्राणि ( २५00 ) सर्वसंकलनया त्रयोदशबंधहेतुनंगाः शतध्यसमधिकानि सप्तषष्टिसहस्राणि (६७२०० ) नक्तास्त्रयोदशबंधहेतवः ॥ संप्रति चतुर्दशबंधहेतवः ख्याप्यंते-त एव पूर्वोक्ता नव कायषटकवधप्रदेपे चतुर्दश, परं षामां कायानां षट्कसंयोगे नंग एक इति कायस्थाने एकोऽवस्थापनीयः, ततः पूर्वपरिपाट्या व्यवस्थापितानामंकानां गुणने जातानि नंगकानां हादशशतानि (१२०० ) अथवा कायपंचकवधजयप्रोपाच्चतुर्दश, न वरं कायस्थाने षट् स्थापनीयाः, षमां पंचकसंयोगे ष. मामेव नंगकानां लन्यमानत्वात्. अत्र नंगा हिसप्ततिशतानि ( ७२०० ) एवं कायपंचकवधजुगुप्साप्रपेऽपि ( ७२०० ) यदिवा कायचतुष्टयवधनयजुगुप्साप्रपे चतुर्दश, अत्र का यस्थाने पंचदश स्थापनीयाः, चतुष्कसंयोगे षस्मां नंगपंचदशकस्य प्राप्यमाणत्वात्. ततः प्राग्वदंकानां गुणने जातानि तत्र नंगकानामष्टादशसहस्राणि (१७००० ) सर्वसंकलनतश्च ॥३ए। For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy