SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ नाग २ टीका पंचसं तुर्दशबंधहेतुनंगास्त्रयस्त्रिंशत्सहस्राणि षट्शतानि ( ३३६०० ) गताश्चतुर्दशबंधहेतवः ॥ 1 संप्रति पंचदशबंधहेतवो नाव्यते-तत्र त एव पूर्वोक्ता नव कायषटकवधनयप्रदेपे पं. चदश. परमां च कायानां षट्कसंयोगे नंग एक इति कायस्थाने एकः स्थाप्यते, ततः प्राग्व॥३६॥ बन्यते नंगकानामत्र हादशशतानि (१२०० ) एवं कायषट्कवधजुगुप्ताप्रपेऽपि (१२००) अथवा कायपंचकवधनयजुगुप्साप्रोपे पंचदश, षमां च कायानां पंचकसंयोगे नंगाः षट्, ततस्तान कायस्थाने स्थापयित्वा प्राग्वदंकताडने कृते लब्धानि नंगकानां सिप्ततिशतानि (२००) सर्वसंख्यया पंचदशबंधदेतुनंगाः परमवतिशतानि (ए६००) नक्ताः पंचदशबंधहेतवः. ____ अथ षोडशबंधहेतवोऽनिधीयंते-तएव पूर्वोक्ता नव कायषट्कवधजुगुप्सानयप्रकेपे षो मश, तत्र नंगाः प्रागुक्तकमेण हादशशतानि (१२०० ) सर्वसंकलने सम्यग्मिथ्यादृष्टौ बं. र धहेतुनंगा लत्रयं चतुर्विंशतिशतानि (३०२४००) नक्ताः सम्यग्मिथ्यादृष्टिबंधहेतवः ॥सांप्र- तमविरतसम्यग्दृष्टौ नवादयः षोडशपर्यंता बंधहेतवः प्राप्यंते, तत्र योगानधिकृत्य विशेषमाह ॥ मूलम् ॥–चत्तारि अविरए चय । नदवेन विमीसकम्मश्या । इछिनपंसग नदएन ॥३ए॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy