________________
॥ १२ ॥ व्याख्या - इहानंतरगाथातो वेदहतानां निजकयोगानामित्यनुवर्त्तते, ततोऽयमर्थः - श्रविरते प्रविरतसम्यग्दृष्टौ प्रथमतो वेदैर्निजकयोगान गुणयेत्, गुणयित्वा च तन्मध्याच्चत्वारि रूपाणि त्यज स्फेटय ? कस्मादिति चेदत आह— यद्यस्मात्कारयादविरतसम्यग्दृष्टिगुणस्थानके स्त्रीवेदोदये वैक्रियमिश्रकार्मणकाययोगौ न जवतः, वैक्रियमिश्रकाययोगिषु स्त्रीवेदिषु मध्ये अविरतसम्यग्दृष्टेरुत्पादाऽनावत् उक्तंच सप्ततिकाचूर्णौ - विरतसम्यग्टष्टेर्वै क्रियमिश्रकाययोगिनः कार्मणकाययोगिनश्च प्रत्येकं वेदद्वारेण जंगचिंतायां' विवेदो एलन, कहं इच्छिवेयगेसु न नववज्जइत्तिकानमिति ' एतच्च प्रायो वृत्तिमा - श्रित्योक्तं, अन्यथा कदाचित्स्त्रीवेदिष्वपि मध्ये तदुत्पादो जवति नक्तं च सप्ततिकाचूर्णा वेव - ' कयाइ होऊ इच्छिवेयगेसुवित्ति तथा स्त्रीवेदोदये नपुंसक वेदोदये च प्रत्येकमौदारिकमिश्रो न जवति तिर्यग्मनुष्येषु स्त्रोवेदनपुंसकवेदिषुमध्ये अविरतसम्यग्दृष्टेरुत्पादाऽसंजवातू. एतदपि प्राचुर्यमधिकृत्यावसेयं, तेन मल्लिस्वामिन्यादिभिर्न व्यभिचारः, तदेवं स्त्रीवेदे वैक्रियमिश्रौदारिक मिश्रकार्म काययोगा न घटते, नपुंसकवेदे च श्रदारिकमिश्र इति वेदहेतु
"
पंचसं० रालियम
टीका
॥ ३०७ ॥
Jain Education International
For Private & Personal Use Only
नाग २
॥ ३०७ ॥
www.jainelibrary.org