________________
नाग २
पंचसं न्यो निजकयोगेन्यः कर्त्तव्यो रूपचतुष्टयापहारः, तत्राऽविरतसम्यग्दृष्टौ जघन्यपदे नवबंधहेतव
इमे-एकः कायवधः, एक इंडियाऽसंयमः, एकमन्यतरद्युगलं, एकोऽन्यतमो वेदः, त्रयोऽन्यतटीका
मे क्रोधादिकाः कषायाः, त्रयोदशानां योगानामन्यतमो योगः, षसां च कायानामेककसंयो॥३॥ गे नंगाः षमिति कायस्थाने षट् स्थाप्यते, इंडियाऽसंयमस्थाने पंच, वेदस्थाने त्रयः, युगल
स्थाने हौ, कषायस्थाने चत्वारः, योगस्थाने त्रयोदश; इहापि प्रथमतो वेदैयोगांस्तामयेत्, तामयित्वा च तेन्यो रूपचतुष्टयमपनीयेत, ततः शेषांकगुणना विधेया. तत एवमिहांकस्थापना-- rare अमीषां चांकानां तामनं एवं त्रिनिर्वेदैस्त्रयोदश योगा गुण्यंते, जाता एकोनचत्वारिंशत् (३५) ततो रूपचतुष्टयमपसार्य ते, स्थिता शेषा पंचत्रिंशत् (३५) तया कायषट्कं गुण्यते, जातं दशोत्तरं शतक्ष्यं (१०) तेनेश्यिाऽमंयमपंचकगु
नाङातानि पंचाशदधिकानि दशशतानि (१०५० ) तैर्युगलक्षिके गुणित जातान्येकविंश- म तिशतानि ( २१०० ) तैः कषायचतुष्टयतामनालब्धानि चतुरशीतिशतानि ( 1800 ) नक्ता
नवबंधहेतवः॥
॥३
॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org