SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ नाग २ पंचसं न्यो निजकयोगेन्यः कर्त्तव्यो रूपचतुष्टयापहारः, तत्राऽविरतसम्यग्दृष्टौ जघन्यपदे नवबंधहेतव इमे-एकः कायवधः, एक इंडियाऽसंयमः, एकमन्यतरद्युगलं, एकोऽन्यतमो वेदः, त्रयोऽन्यतटीका मे क्रोधादिकाः कषायाः, त्रयोदशानां योगानामन्यतमो योगः, षसां च कायानामेककसंयो॥३॥ गे नंगाः षमिति कायस्थाने षट् स्थाप्यते, इंडियाऽसंयमस्थाने पंच, वेदस्थाने त्रयः, युगल स्थाने हौ, कषायस्थाने चत्वारः, योगस्थाने त्रयोदश; इहापि प्रथमतो वेदैयोगांस्तामयेत्, तामयित्वा च तेन्यो रूपचतुष्टयमपनीयेत, ततः शेषांकगुणना विधेया. तत एवमिहांकस्थापना-- rare अमीषां चांकानां तामनं एवं त्रिनिर्वेदैस्त्रयोदश योगा गुण्यंते, जाता एकोनचत्वारिंशत् (३५) ततो रूपचतुष्टयमपसार्य ते, स्थिता शेषा पंचत्रिंशत् (३५) तया कायषट्कं गुण्यते, जातं दशोत्तरं शतक्ष्यं (१०) तेनेश्यिाऽमंयमपंचकगु नाङातानि पंचाशदधिकानि दशशतानि (१०५० ) तैर्युगलक्षिके गुणित जातान्येकविंश- म तिशतानि ( २१०० ) तैः कषायचतुष्टयतामनालब्धानि चतुरशीतिशतानि ( 1800 ) नक्ता नवबंधहेतवः॥ ॥३ ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy