SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ नाग २ पंचसं संप्रति दशबंधहेतवोऽनिधीयते-तत्र त एवानंतरोक्ता नव कायध्यवधप्रदेपे दश, प. मां च कायानां किसंयोगे नंगाः पंचदश. ततोऽत्र कायस्थाने पंचदश स्थाप्यते, ततः प्राटीका गुक्तक्रमणांकगुणने जातानि नंगकानामेकविंशतिसहस्राणि ( १००० ) अथवा जयप्रदेपे ॥३एए॥ दश, तत्र नंगाः प्राग्वञ्चतुरशीतिशतानि ( 1400 ) एवं जुगुप्साप्ररूपेऽपि ( 1800 ) सर्व संकलने दशबंधहेतुनंगाः सप्तत्रिंशत्सहस्राणि अष्टौ शतानि ( ३७०० ) गता दशबंधहेतवः अङ्गकादशबंधहेतव नच्यते-त एव पूर्वोक्ता नव कायत्रयवधपरिग्रहादेकादश, षहमां च कायानां त्रिकसंयोगे नंगा विंशतिः, ततोऽत्र विंशतिः कायस्थाने स्थाप्यते, ततः प्राग्वदकानामन्यासे लब्धानि नंगकानामष्टाविंशतिसहस्राणि (२०००० ) अथ कायक्ष्यवधनयप्रदेपे एकादश, कायक्ष्यवधप्रकेपे च कायस्थाने पंचदश स्थाप्यते. ततः प्राग्वदंकानामेकविशतिसहस्राणि (१००० ) एवं कायध्यवधजुगुप्साप्रपेऽपि (१०००) यदिवा नयजु गुप्साप्रपादेकादश, तत्र कायस्थाने षमेव प्राप्यंते, इति प्राग्वनंगाश्चतुरशीतिशतानि (Gध 10000) सर्वसंख्यया एकादशबंधहेतुनंगा अष्टासप्ततिसहस्राणि चत्वारि शतानि ( ७७४०० ) ॥३ण्णा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy