SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ नाग २ पंचसं गता एकादशबंधहेतवः॥ संप्रति हादशबंधहेतव नुच्यते-तत्र त एव पूर्वोक्ता नव कायचतुष्टयवधप्रक्षेपे हादश, टीका मां च कायानां चतुष्कसंयोगे नंगाः पंचदश, तत्रोऽत्र कायस्थाने पंचदश स्थाप्यते, ततः ॥ ४०॥ प्रागुक्तक्रमणांकगुणने लब्धानि नंगकानामेकविंशतिसहस्राणि (१०००) अथवा कायत्रयव र धन्नयप्रदेपे हादश, तत्र कायस्थाने विंशतिः स्थाप्यंते, इति प्राग्वनंगा अष्टाविंशतिसहस्रा णि (२००० ) एवं कायत्रयवधजुगुप्साप्रकेपेऽपि ( २०००० ) यदिवा कायक्ष्यवधन्नयजुगुप्साप्रपाद् हादश, तत्र कायस्थाने पंचदश स्थाप्यंते, ततः प्राग्वनंगानामेकविंशतिसहस्राणि ( १८०० ) सर्वसंकलने झादशबंधहेतुनंगा अष्टानवतिसहस्राणि ( एG000 ) नक्ता झाद शबंधहेतवः॥ र संप्रति त्रयोदशबंधहेतवो विनाव्यं ते-त एव पूर्वोक्ता नव कायपंचकवधप्रक्षेपात्रयोद- श, पहलां च कायानां पंचकसंयोगे षडिति कायस्थाने षट् स्थाप्यते. ततः प्राग्वघ्नंगाश्चतुरशीतिशतानि ( 1100) यदि वा कायचतुष्टयवधन्नयप्रक्षेपात्रयोदश, तत्र कायस्थाने पंचदश ॥४०॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy