________________
नाग २
पंचसं स्थापनीयाः, इति प्रागिव नंगानामेकविंशतिसहस्राणि (२१००० ) एवं कायचतुष्टयवधजु-
गुप्साप्रपेऽपि (१०००) अथवा कायत्रयवधनयज़गप्साप्रपे त्रयोदश. तत्र कायस्थाने टीका
विंशतिरवस्थाप्यते, प्राग्वनंगा अष्टाविंशतिसहस्राणि ( २०००० ) सर्वसंख्यया त्रयोदशबंधहे॥४१॥ तुनंगा अष्टसप्ततिसहस्राणि चत्वारि शतानि (७७४०० ) नक्तास्त्रयोदशबंधदेतवः ॥
अथ चतुर्दशबंधदेतवः कथ्यते–त एव पूर्वोक्ता नव कायषट्कवधप्रक्षेपाच्चतुर्दश, तत्र षमां कायानां षट्कसंयोगे नंग एक इति कायस्थाने एकः स्थाप्यते. ततः प्राग्वदंकगुणने नंगाश्चतुर्दशशतानि ( १४०० ) अश्रवा कायपंचकवधत्तयप्रदेपाचतुर्दश, तत्र कायस्थाने षट् स्थाप्यंते, परमां च पंचकसंयोगे नंगषट्कस्यैव प्राप्यमाणत्वात्, ततः प्राप्यते प्राग्वनंगानां चतुरशीतिशतानि ( 1400 ) एवं कायपंचकवधजुगुप्साप्रक्षेपेऽपि ( 1100 ) यदिवा काय
चतुष्टयवधनयजुगुप्साप्रपाच्चतुर्दश, नवरमत्रकायस्थाने पंचदश स्थाप्यते, परमां चतुष्कसं- भी योगे नंगपंचदशकस्य सन्यमानत्वात्. ततः प्राग्वदंकतामने नंगा एकविंशतिसहस्राणि (२
१००० ) सर्वमीलने चतुर्दशबंधदेतुनंगानामेकोनचत्वारिंशत्सहस्राणि हे शते ( ३ए२०० )
॥ १ ॥
૫૧
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org