SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ नाग २ पंचसं टीका ॥२॥ नक्ताश्चतुर्दशबंधदेतवः ॥ इदानीं पंचदशबंधहेतवः प्रदश्य ते-तएव पूर्वोक्ता नव कायषट्कवधन्नयप्रदेपात्पंचद. ॐ श. अत्र कायस्थाने एकः स्थाप्यते, षस्मां षट्कसंयोगे एकस्यैव नंगस्य प्राप्यमाणत्वात्. त तः प्राग्वदंकानामन्यासे लब्धानि नंगानां चतुर्दशशतानि (१४०० ) एवं कायषट्रकवधजुगु. प्साप्रपेऽपि (१४०० ) यदिवा कायपंचकवधनयजुगुप्साप्रतेपे पंचदश. नवरमत्र कायस्था. ने षट् स्थाप्यते, कारणं प्रागेवाऽनेकश नक्तं. ततः प्राग्वदंकानां गुणने लब्धानि नंगानां च तुरशीतिशतानि ( G४०० ) सर्वसंकलने पंचदशबंधहेतुनंगा एकादशसहस्राणि शतक्ष्यं (१ १२०० ) नक्ताः पंचदाबंधहेतवः ॥ षोडशबंधहेतब इमे-तएव पूर्वोक्ता नव कायषट्कवनयजुगुप्साप्रक्षेपे षोमश, तत्र प्रागुक्तकमेण नंगाश्चतुर्दशशतानि (१४०० ) सर्वसंख्यया अविरतसम्यग्दृष्टौ नंगास्त्रीणि ल- काणि पिंचाशत्सहस्राणि अष्टौ शतानि ( ३५२०० ) नक्ता अविरतसम्यग्दृष्टिबंधहेतवः ।। संप्रति देशविरते अष्टादयश्चतुर्दशपर्यंता बंधहेतवः स्थाप्यते-तत्र देशविरते कायवधाः ॥४०॥ LE Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy