SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥ ४०३ ॥ पंच, पष्टस्य सकायत्रधस्य प्रत्याख्यातत्वात् योगाश्चैकादश कार्मणौदारिक मिश्राहारक६िकानामसंज्ञवात् जघन्यपदजाविनश्वाष्टौ बंधदेतव इमे पंचानां कायवधानामन्यतम एकः कायवधः, पंचानामिंदियाऽसंयमानामन्यतम एक इंडियाऽसंयमः इयेोर्युगलयोरेकमन्यतरयुगलं, त्रयाणां वेदानामेकोऽन्यतमो वेदः, अप्रत्याख्यान कषायाणामत्रोदया नावात् प्रत्याख्यानावरणसंज्वलनसंज्ञौ द्वावन्यतमौ क्रोधादिकौ, एकादशानां योगानामेकोऽन्यतमो योगः, पंचानां कायानामेककसंयोगे जंगाः पंच प्राप्यंते, इति कायस्थाने पंच स्थाप्यंते, पंचशियाSमस्थाने, हौ युगलस्थाने, त्रयो वेदस्थाने, चत्वारः कषायस्थाने, एकादश योगस्थाने, स्थापना- ‍ = = तत्र कायवधपंचकं प्रत्येकं पंचसु इंडियाऽसंयमेषु संज्ञवतीति तेन पंच गुण्यंते, जाता पंचविंशतिः ( २५ ) सा युगल के प्रत्येकमवाप्यते इति - या गुण्य, जाता पंचागत् (५०) तया वेदत्रिकं गुण्यते, लब्धं साईशतं ( १५० ) तदपि प्रत्येकं करायचतुष्टये प्राप्यते इति तेन चतुष्को गुण्यते, जातानि षट् शतानि ( ६ 10 ) तानि च प्रत्येकमेकादशसु योगेषु संभवतीति तैरेकादश गुण्यंते, जातानि षट्षष्टिश Jain Education International P For Private & Personal Use Only भाग १‍ ॥ ४०३ ॥ www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy