________________
पंचसं
टीका
॥ ४०४ ॥
तानि ( ६६०० ) एतावतोऽष्टबंध देतवः ॥
संप्रति नवबंधदेतव नृच्यंते —त एवाष्टौ कायश्यवध प्रक्षेपान्नव, पंचानां च कायानां विकसंयोगे गंगा दश, ततः कायस्थाने दश स्थाप्यते, तत्र प्राग्वदंकानां गुणने जातानि त्रयोदशसहस्राणि शतयाधिकानि ( १३२०० ) अथवा जयप्रक्षेपान्नाव, तत्र कायस्थाने पंचैव स्थाप्यते इति प्राग्वगानां षट्षष्टिशतानि ( ६६०० ) एवं जुगुप्साप्रकेपेऽपि ( ६६०० ) सasपि नवबंध हेतुजंगाः षड्विंशतिसहस्राणि चतुःशताधिकानि ( २६४०० ) गता नवबंध देतवः
अथ दशबंधहेतवः ख्याप्यते—त एव पूर्वोक्ता अष्टौ कायत्रयवधप्रदेपादश, पंचानां च कायानां त्रिसंयोगे गंगा दोति तत्र कायस्थाने दश' स्थाप्यते ततः प्राग्वदंकगुणने लब्धा गंगास्त्रयोदशसहस्राणि शतद्वयाभ्यधिकानि ( १३२०० ) अथवा काययवधजयप्रक्षेपादा, अत्रापि कायवधस्थाने दश स्थाप्यंते, पचानां विकसंयोगे जंगदशकस्य प्राप्यमाणत्वात् तप्राग्वकगुणने जंगास्त्रयोदशसहस्राणि शतयाधिकानि ( १३२०० ) एवं कायध्यवधजुगुप्साप्रकेपेऽपि ( १३२०० ) यदि वा जयजुगुप्साप्रपाद्दश, तत्र कायस्थाने पंचैव स्थाप्यंते,
Jain Education International
For Private & Personal Use Only
भाग २
॥ ४४ ॥
www.jainelibrary.org