SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका ॥ ४०४ ॥ तानि ( ६६०० ) एतावतोऽष्टबंध देतवः ॥ संप्रति नवबंधदेतव नृच्यंते —त एवाष्टौ कायश्यवध प्रक्षेपान्नव, पंचानां च कायानां विकसंयोगे गंगा दश, ततः कायस्थाने दश स्थाप्यते, तत्र प्राग्वदंकानां गुणने जातानि त्रयोदशसहस्राणि शतयाधिकानि ( १३२०० ) अथवा जयप्रक्षेपान्नाव, तत्र कायस्थाने पंचैव स्थाप्यते इति प्राग्वगानां षट्षष्टिशतानि ( ६६०० ) एवं जुगुप्साप्रकेपेऽपि ( ६६०० ) सasपि नवबंध हेतुजंगाः षड्विंशतिसहस्राणि चतुःशताधिकानि ( २६४०० ) गता नवबंध देतवः अथ दशबंधहेतवः ख्याप्यते—त एव पूर्वोक्ता अष्टौ कायत्रयवधप्रदेपादश, पंचानां च कायानां त्रिसंयोगे गंगा दोति तत्र कायस्थाने दश' स्थाप्यते ततः प्राग्वदंकगुणने लब्धा गंगास्त्रयोदशसहस्राणि शतद्वयाभ्यधिकानि ( १३२०० ) अथवा काययवधजयप्रक्षेपादा, अत्रापि कायवधस्थाने दश स्थाप्यंते, पचानां विकसंयोगे जंगदशकस्य प्राप्यमाणत्वात् तप्राग्वकगुणने जंगास्त्रयोदशसहस्राणि शतयाधिकानि ( १३२०० ) एवं कायध्यवधजुगुप्साप्रकेपेऽपि ( १३२०० ) यदि वा जयजुगुप्साप्रपाद्दश, तत्र कायस्थाने पंचैव स्थाप्यंते, Jain Education International For Private & Personal Use Only भाग २ ॥ ४४ ॥ www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy