________________
पंचसं०
टीका
॥ ४०५ ॥
इति प्राग्वदकगुराने जंगानां पटूषष्टिशतानि ( ६६०० ) सर्वमीलने दशबंध हेतुजंगाः पटूचत्वारिंशत्सहस्राणि शतध्याधिकानि ( ४६२०० ) गता दशवैध हेतवः ॥
अथैकादशबंधहेतवः कथ्यते—त एव पूर्वोक्ता अष्टौ कायचतुष्टयवधप्रक्षेपादेकादश, अत्र कायस्थाने पंच प्राप्यंते, पंचानां चतुष्कसंयोगे जंगपंचकस्यैव प्राप्यमाणत्वात् ततः प्रावने जंगा: दूषष्टिशतानि ( ६६०० ) अथवा कायत्रयवधजयप्रक्षेपादेकादश, अत्र का - स्थाने दश स्थाप्यते, ततः प्राग्वनंगास्त्रयोदशसहस्राणि शतद्वयाञ्यधिकानि ( १३२०० ) एवं कायत्रयवधजुगुप्साप्रक्षेपेऽपि ( १३२०० ) अथवा काययवधनयजुगुप्तोपादाने एकादश, तत्रापि कायस्थाने दशैव स्थाप्यते इति गंगास्त्रयोदशसहस्राणि दे शते ( १३२०० ) सपूर्व संख्ययैकादश बंध हे तुजंगाः षट्चत्वारिंशत्सहस्राणि शतश्याभ्यधिकानि ( ४६२०० ) नक्ता एकादशबंध हेतवः ॥
Jain Education International
संप्रति द्वादशवंध देतवोऽनिधीयते—त एवाष्टौ पूर्वोक्ताः कायपंचकवधग्रहणे द्वादश, तत्र कायस्थाने एकः स्थाप्यते, पंचानां पंचकसंयोगे एकस्यैव जंगस्याऽवाप्यमानत्वात् ततः
For Private & Personal Use Only
भाग १
॥ ४०५ ॥
www.jainelibrary.org