SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥ ४०५ ॥ इति प्राग्वदकगुराने जंगानां पटूषष्टिशतानि ( ६६०० ) सर्वमीलने दशबंध हेतुजंगाः पटूचत्वारिंशत्सहस्राणि शतध्याधिकानि ( ४६२०० ) गता दशवैध हेतवः ॥ अथैकादशबंधहेतवः कथ्यते—त एव पूर्वोक्ता अष्टौ कायचतुष्टयवधप्रक्षेपादेकादश, अत्र कायस्थाने पंच प्राप्यंते, पंचानां चतुष्कसंयोगे जंगपंचकस्यैव प्राप्यमाणत्वात् ततः प्रावने जंगा: दूषष्टिशतानि ( ६६०० ) अथवा कायत्रयवधजयप्रक्षेपादेकादश, अत्र का - स्थाने दश स्थाप्यते, ततः प्राग्वनंगास्त्रयोदशसहस्राणि शतद्व‌याञ्यधिकानि ( १३२०० ) एवं कायत्रयवधजुगुप्साप्रक्षेपेऽपि ( १३२०० ) अथवा काययवधनयजुगुप्तोपादाने एकादश, तत्रापि कायस्थाने दशैव स्थाप्यते इति गंगास्त्रयोदशसहस्राणि दे शते ( १३२०० ) सपूर्व संख्ययैकादश बंध हे तुजंगाः षट्चत्वारिंशत्सहस्राणि शतश्याभ्यधिकानि ( ४६२०० ) नक्ता एकादशबंध हेतवः ॥ Jain Education International संप्रति द्वादशवंध देतवोऽनिधीयते—त एवाष्टौ पूर्वोक्ताः कायपंचकवधग्रहणे द्वादश, तत्र कायस्थाने एकः स्थाप्यते, पंचानां पंचकसंयोगे एकस्यैव जंगस्याऽवाप्यमानत्वात् ततः For Private & Personal Use Only भाग १ ॥ ४०५ ॥ www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy