SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ __ पंचसं प्राग्वदंकानामन्यासे नंगानां त्रयोदशशतानि विंशत्यत्तराणि (१३२०) यदिवा कायचतुष्टयव- नाग २ धनयप्रपाद्वादश, अत्र कायस्थाने नंगाः पंच स्थाप्यंते, ते पंचानां चतुष्कसंयोगे नंगपंच-१ टीका - कस्य संनवात्. ततः प्रागिवांकानामन्यासे जातानि नंगानां षट्क्षष्टिशतानि ( ६६०० ) एवं ॥४०६ ॥ कायचतुष्टयवधजुगुप्साप्रपेऽपि ( ६६०० ) अथवा कायत्रयवधजुगुप्सानयप्रदेपे हादश, त२त्र कायस्थाने दश स्थाप्यते, पंचानां त्रिकसंयोगे नंगदशकलानातू, ततोऽत्र नंगास्त्रयोदशस हस्राणि शतक्ष्यान्यधिकानि ( १३२०० ) सर्वमीलने हादशहेतुनंगाः सप्तविंशतिसहस्राणि Ka सप्तशतानि विंशत्यधिकानि ( २७७२०) गता हादशबंधहेतवः ॥ अथ त्रयोदशबंधहेतवः प्रकाश्यते-त एव पूर्वोक्ता अष्टौ कायपंचकवधन्नयप्रक्षेपात्रयोदश, अत्र कायस्थाने एकः स्थाप्यते, पंचानां पंचकसंयोगे एकस्यैव नंगस्य नावात्, ततः प्राग्वजंगास्त्रयोदशशतानि विंशत्यधिकानि (१३२०) एवं कायपंचकवधजुगुप्साप्रपेऽपि ॥४० (१३२०) यदि वा कायचतुष्टयवधनयजुगुप्सोपादाने त्रयोदश, तत्र कायस्थाने पंच स्थाप्यंते, ततो लब्धानि नंगकानां षट्षष्टिशतानि ( ६६०० ) सर्वसंख्यया त्रयोदशहेतुनंगा Eि ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy