________________
नाग २
पंचसं० नवतिशतानि चत्वारिंशदधिकानि ( एश्व० ) गतास्त्रयोदशबंधहेतवः॥ ही अधुना चतुर्दशबंधहेतवो विनाव्यते-त एव पूर्वोक्ता अष्टौ कायपंचकवधनयजुगुप्सा
- प्रक्षेपाच्चतुर्दश, तत्र कायस्थाने एकः स्थाप्यते, ततः प्राग्वदंकगुणने नंगास्त्रयोदशशतानि विं. ॥४०॥ शत्युत्नराणि (१३२०) सर्वसंख्यया देशविरतबंधहेतुनंगा लदं त्रिषष्टिसहस्राणि षट्शतानि
अशीत्यधिकानि (१६३६७०) नक्ता देशविरतबंधहेतवः ॥ १२ ॥ संप्रति प्रमत्ते पंचादयःस. प्तपर्यंता वक्तव्यास्तत्र योगविषये प्रमत्ताऽप्रमत्तयोर्विशेषमाह
॥ मूलम् ।।—दोरूवाणि पमत्ते । चयाहि एकं तु अप्पममि ॥ जं छिवेयनदए । आहारगमीसगा नहि ॥ १३ ॥ व्याख्या-हापि पूर्वगाथातो वेदाहतानां निजकयोगाना
मित्यनुवर्तते, ततोऽयं पदानां समन्वयः-प्रमत्तसंयते अप्रमत्तसंयते च प्रथमतो वेदैनिजकया योगान गुणयेत्, गुणयित्वा च तन्मध्यात्प्रमत्ने प्रमत्तसंयते के रूपे त्यज ? अप्रमत्तसंयते पु. * नरेकं रूपं; कस्मादिति चेदत आह-यत् यस्मात्कारणात् स्त्रीवेदोदये आहारकमिश्रको न
स्तः, स्त्रीणां चतुर्दशपूर्वाधिगमसंन्नवाऽनावात् आहारकछिकाऽसंनवः, चतुर्दशपूर्वाधिगमोऽ.
॥४०॥
For Private 8 Personal Use Only
Jain Education International
www.jainelibrary.org