________________
नाग २
पि कस्मान्न नवतीति चेकुच्यते-स्त्रीणां दृष्टिवादाऽध्ययनप्रतिषेधात्. नक्तं च-तुवा गार-
वबहुला । चलिंदिया उब्बला य धिईए ॥ श्य अश्सेसनयणा । नयावानन नो जीणं ॥१॥ टीका
व ततः प्रमत्ते वेदाहतेच्यो निजकयोगेन्य आहारकाहारकमिश्ररूपौ धौ योगावपनीयेते. ॥४०॥ अप्रमत्ते त्वेक आहारककाययोगः, प्रमत्तसंयते च जघन्यपदेऽमी पंचबंधदेतवस्तद्यथा-5.
र योर्युगलयोरन्यतरागलं, त्रयाणां वेदनामन्यतमो वेदः, चतुर्णा संज्वलनानामकतमः क्रोधादिकः, कार्मणौदारिकमिश्ररहितानां शेषाणां त्रयोदशयोगानामन्यतम एको योगः, इद मिथ्यात्वाऽविर तिनेदाः सर्वश्रापि न संन्नवंति, सर्वसावद्ययोगेन्यो विरतत्वात्. ततस्तत एकोऽपि बंधहेतुर्नोपपद्यते. शहापि प्रश्रमतो वेदाः स्थापनीयाः, तत्स्थाने च त्रयः स्थाप्यंते, तद नंतरं योगस्थाने त्रयोदश, ततो युगलस्थाने हौ, तदनंतरं कषायस्थाने चत्वारः, स्थापना- चं व्यवस्थापितानामंकानां गुणनं, एवं त्रिनिर्वेदैस्त्रयोदशयोगान् गुणयेत्,
जाता एकोनचत्वारिंशत्, ततस्तस्या रूपध्यमपनयेत, स्थिताः शेषाः सप्तत्रिंशत्, तया यु4 गलक्षिकं गुण्यते, जाता चतुःसप्ततिः ( 38 ) सा प्रत्येकमेकैकस्मिन कषाये प्राप्यते; इति
॥४
॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org