SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ___पंचसं नाग २ टीका ॥ तया चत्वारो गुण्यंते, जातं घालवतं शतक्ष्यं (२५६) एतावंतः प्रमत्तसंयते पंचबंधहेतुनंगाः. अथ षड् बंधहेतव नच्यते-त एव पूर्वोक्ताः पंच, नयप्रक्षेपात् पम्, तत्रापि त एव नंगाः षष्मवतिशतक्ष्यप्रमाणाः ( २५६) एवं जुगुप्साप्रपेऽपि ( २५६ ) गताः षट्वंधहेतवः, अथ सप्तबंधहेतव नच्यते-त एव पूर्वोक्ताः पंच जयजुगुप्साप्रक्षेपात्सप्त, तत्रापि तए. व नंगाः ( ए६ ) सर्वसंख्यया प्रमत्तसंयते बंधहेतुनंगा एकादशशतानि चतुरमीत्यधिकानि (११४) अप्रमत्तसंयते पंचादयः सप्तपर्यंता बंधहेतवः, तत्र पंच श्मे-त्रयाणां वेदानामन्यतमो वेदः, कार्मणौदारिकमिश्रवैक्रियमिश्राहारकमिश्ररहितानां शेषाणामेकादशानां योगा* नामन्यतमो योगः, क्ष्योयुगलयोरन्यतरद् युगलं, चतुर्णा क्रोधादीनामेकोऽन्यतमः क्रोधादि कः, वेदस्थाने च त्रयः स्थाप्यते, योगस्थाने एकादश, युगलस्थाने ौ, कषायस्थाने चत्वारः, अंकस्थापना-rrrr अत्र प्रथमतो वेदैोगा गुण्यंते, जातास्त्रयस्त्रिंशत, ततः स्त्री वेदोदये आहारकयोगो न घटते, इति तस्या एकरूपमपनीयते, जाता हात्रिंशत, सा प्रत्येक - युगले प्राप्यते, इति तया हिको गुण्यते, जाता चतुःषष्टिः, सापि प्रत्येकं कषाये संन्नवतीति ॥४ ॥ પર For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy