SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ नाग २ पंचसं तया चतुष्को गुण्यते, जातं षट्पंचाशदधिकं शतघ्यं ( २५६ ) इयंतोऽप्रमत्तसंयते पंचबंध हेतुनंगाः ॥ त एव पंच नयेन सह षट्, तत्रापि त एव नंगाः ( २५६) अश्रवा जुगुप्साप्रटीका केपे षट्, तत्रापि तएव नंगाः ( २५६ ) सर्वमीलने षट् बंधहेतुनंगाः पंचशतानि हादशो॥१०॥ तराणि (५१२) त एव पंच जुगुप्सानयप्रदेपे सप्त, तत्रापि तएव षट्पंचाशदधिकशतछ यप्रमाणा नंगाः ( २५६) सर्वसंख्यया अप्रमत्तसंयते बंधदेतुनंगा दशशतानि चतुर्विशत्य धिकानि. ( १०२५) नुक्ता अप्रमत्तबंधहेतवः॥ No संप्रत्यपूर्वकरणबंधहेतवोऽनिधीयते-अपूर्वकरणे योगा नव, वैक्रियाहारकयोरपि तत्रा- संजवात्. जघन्यपदे चामी बंधहेतवः-त्रयाणां वेदानामन्यतमो वेदः, नवानां योगानाम न्यतम एको योगः, योर्युगलयोरन्यतरयुगलं, चतुर्णा संज्वलनक्रोधादीनामेकतमः क्रोधादि१ कः. वेदस्थाने त्रयः स्थाप्यते, योगस्थाने नव, युगलस्थाने दौ, कषायस्थाने चत्वारः, स्थाप- ना-more तत्र वेदत्रिकेण योगनवकं गुण्यते, जाता सप्तविंशतिः, तया युगल. किं गुण्यते, जाता चतुःपंचाशत् (५४) तया कषायचतुष्टयं गुण्यते, जाते के शते षो ॥१०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy