SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ नाग २ पंचसं टीका ॥ ४११॥ मशोत्तरे (१६) एतावतोऽपूर्वकरणे पंच बंधहेतुनंगाः ॥ त एव पंचन्नयप्रदेपात् षट्, त- - त्रापि तावंत एव नंगाः ( २१६) अथवा जुगुप्साप्रक्षेपात् षट्, तत्रापि पूर्वोक्तसंख्याका ए व नंगाः (१६) एकत्रमीलने षट्बंधहेतुनंगाश्चत्वारि शतानि धात्रिंशदधिकानि ( ५३२) ॥ तएव पंच जयजुगुप्साप्रदेपे सप्त, तत्रापि तएव षोमशोत्तरतिशतसंख्या नंगाः (१६) सर्वसंख्यया अपूर्वकरणे बंधहेतुनंगा अष्टौ शतानि चतुःषष्टाधिकानि (६५) नक्ता अपूकरणे बंधहेतवः ॥ संप्रत्यनिवृनिबादरबंधदेतवोऽनिधीयते तत्रानिवृत्निवादरे जघन्यपदे ही बंधहेतू, तौ चेमौ-चतुर्णी संज्वलनानामेकतमः क्रोधादिः, नवानां योगानामेकोऽन्यतमो योगः, तत्र चत्वारः कषाया योगनवकेन गुण्यंते, जाताः षट्त्रिंशत्, नत्कृष्टपदे त्रयो बंधदेतवः, तत्र हावनंतरोक्तावेव, तृतीयस्त्वन्यतमो वेदोऽनिवृत्तिवादरो हि यावदद्यापि पुरुषवेदसंज्वलनचतुष्टय- लक्षणप्रकृतिपंचकबंधकस्तावत्तस्य वेदोदयोऽप्यस्ति, ततस्तत्प्रतेपात्रयो बंधहेतवः, तत्र सैव पूर्वोक्ता पत्रिंशत् वेदत्रिकेन गुण्यते, जातमष्टोत्तरं शत, सर्वनंकलनेनाऽनिवृत्तिबादरे नंगा ॥११॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy