SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका १२॥ चतुश्चत्वारिंशदधिकं शतं (१४४ ) सूदमसंपराये एक एव किट्टीकृतसंज्वलनलोनरूपः क- नाग २ पायः, योगाश्चात्र संन्नविनो नव, ततो नंगा अपि नवैव. नपशांते योगा एव बंधहेतवस्ते च संन्नविनो नव, ततो नवानामेककालमेकोऽन्यतमो योगबंधहेतुरित्यत्रापि नंगा नव. एवं की. णमोहेऽपि (ए) सयोगिकेवलिनि योगाः सप्त संन्नविन इति नंगाः सप्त. ॥ १३ ॥ संप्रति) र सर्वगुणस्थानगतबंधहेतुसंख्यामादर्शयति ॥ मूलम् ॥-सव्वगुणगणगेसु । विसेसहेकण एत्तिया संखा ॥ गयाललरकवासी । सहस्स सयसत्त सयरी य ॥१५॥ व्याख्या-सर्वेष्वपि गुणस्थानकेषु विशेषदेतूनां युगपत्संनविदशादिसंख्य विशेषबंधहेतूनां सर्वनंगसंख्यामीलनेनैतावती नंगसंख्या, कियतीति चेदत आह-षट्चत्वारिंशजका ध्यशीतिसहस्राणि सप्तगतानि सप्तत्यधिकानि (४६७२७७०) तदेवमुक्ता गुणस्थानकेषु युगपत्कालनाविनो बंधहेततस्तेषां च नंगसंख्याः ॥१४॥ सांप्रतं ॥१॥ जीवस्थानकेषु युगपनाविबंधहेतुसंख्याप्रतिपादनार्थमाह ॥मूलम् ॥-सोलस बारस हेक । जहन्न नकोसया असन्नीणं ॥ चोदस बारस अप Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy