SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ नाग २ पंचसं० । सनिणो सनिगुणगदिन ॥ १५ ॥ व्याख्या-असंझिनां संझिपंचेंश्यिरहितानां शेषाणां हादशानामपि जीवस्थानानां प्रत्येकं जघन्यपदे षोमशबंधहेतवः, नत्कर्षेणाष्टादश. इदं च टीका मिथ्यादृष्टिगुणस्थानकमधिकृत्योक्तं वेदितव्यं. सासादनगुणस्थानके तु बादरैकेंझ्यिाणामपर्या. ४१३॥ प्तानां जघन्यपदे पंचदशवंधहेतवो दृष्टव्याः, तथा संझिपंचेंडियस्याऽपर्याप्तस्य जघन्यपदे च तुर्दशबंधहेतवः, नत्कृष्टपदेऽष्टादश, यस्तु संझिपंचेंश्यिः पर्याप्तः स गुणगृहीतो गुणस्थानकग्रहणेन गृहीतः, पर्याप्तसंझिपंचेंझ्यिो दि चतुर्दशगुणस्थानसंन्नवी, ततस्तकृहणेनैव स गृहीत इति न नूयो लण्यते. ॥ १५ ॥ सांप्रतमेतेष्वेव पर्याप्तसंझिपंचेंश्यिवर्जेषु त्रयोदशसु जीवस्थानेषु मिथ्यात्वाद्यवांतरन्नेदानां मध्ये योग्नेदः संन्नवति, तं विशेषतो निर्धारयितुकाम आद ॥ मूलम् ॥-मित्तं एगं चिय । उक्कायवदो तिजोगसनिमि ॥ इंदियसंखा सुगमा । * असन्निविगलेसु दो जोगा ॥ १६ ॥ व्याख्या-त्रयोदशानामपि जीवानां मिथ्यात्वमेकमेवा- ॐनानोगिकं संनवति, न शेषं, तोंकस्थापनायां मिथ्यात्वस्थाने एककः स्थापनीयः. तथा तेषामेव त्रयोदशानां जीवानां परमां कायानां वधः सर्वदैवाऽविशिष्टो, नैककछिका दिघातरूप ॥१३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy