SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ नाग २ पंचसं ___टीका ॥१४॥ तया नंगरूपाणां विषयः, षडपि कायान्प्रति सर्वदा तेषामविरतत्वात; यद्येवं तर्हि कथं प्राक् मिथ्यादृष्ट्यादिषु नंगप्ररूपणा कृता? तेषामपि तान्प्रति सर्वदैवाऽविरतत्वात्. नैष दोषः, संझिनो हि समनस्कास्ततस्तेषां क्वचित्कदाचित्कंचित्प्रति तीव्रतीव्रतरः परिणामविशेषो नवति, एवं च तेषां चेतनोपजायते-अयमेकः कायो घात्यः, श्मौ च ौ घात्यौ, इमे त्रयो घात्याः, इत्यादि. ततस्तदपेक्षया षस्मां कायानामेककधिकादि संयोगतो नंगप्ररूपणा घटते. असंझिनस्तु सर्वानपि कायान्प्रति सर्वदैवाऽविशिष्टपरिणामा इति तेशमेक एव सदा षट्कायवधनंग इति कायस्थानेऽप्येककाः स्थाप्यते. तथा अपर्याप्तके संझिनि त्रय एव योगाः, कार्मणौदारिकमिश्रवैक्रियमिश्ररूपाः संनवंति, न शेषाः, ततोऽपर्याप्तसंझिपंचेंशियबंधहेतुल्नंगचिंतायां योगस्थाने त्रिकः स्थापनीयः, तथा त्रयोदशानामपि जीवस्थानानामिश्यिसं ख्या सुगमा सुप्रसिइत्वात. तश्रादिर पंचेंडियाणां पंच, चतुरिंडियाणां चत्वारि, त्रीडियाणां त्रीणि, हझ्यिाणां हे, एकेंशियाणामेकं, अतस्तत्तजीवगतबंधहेतुनंगचिंतायामिंझ्यिाऽसंयमस्थाने तयातया संख्या स्थापनीया, ॥१४॥ R Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy