SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ नाग २ पंचसं तथा असंझिविकलेंशियाणां पर्याप्तानामपर्याप्तानां वा हौ योगी; तत्राऽपर्याप्तानां कार्म- ___टीका गौदारिकमिश्ररूपौ, पर्याप्तानामौदारिकाऽसत्याऽमृषान्नापारूपौ. ततस्तेषां बंधहेतुनंगचिंता यां योगस्थाने हिकः स्थापनीयः ॥ १६॥ संप्रत्येकेश्यिाणां योगसंनवमाह॥१५॥ ॥ मूलम् ॥–एवं च अपजाणं । बायरसुहुमाण पज्जयाण पुणो ॥ तिणेककायजोगा। सणि अपजे गुणतिन्नि ॥ १७ ॥ व्याख्या-एवं च एवमेव यथा असंझिविकलेंझ्यिाणां त. श्रेत्यर्थः, बादरसूक्ष्माणामेकेंझ्यिाणामपर्याप्तानां ौ योगौ नवतः, तौ च कार्मणौदारिकमिश्री वेदितव्यौ. पर्याप्तानां बादरसूदमैकेंशियाणां पुनर्यथाक्रमं त्र्येककाययोगाः, औदारिकवै क्रियवैक्रियमिश्ररूपास्त्रयो योगाः, पर्याप्तबादरैकेंशियाणामौदारिकरूप एकः काययोगः, पर्यासप्तसूदमैझ्यिाणामिति नावः, ततो बंधहेतुन्नंगचिंतायां तनजीवस्थापनाऽपेकया तथातथा योगस्थाने अंकस्थापना कर्तव्या. तथा गुणस्थानकचिंतायां संझिनि अपर्याप्ते गुणा गुणस्था- नकानि त्रीणि मिथ्यादृष्टिसासादनाऽविरतिसम्यग्दृष्टिलक्षणानि संनवंति. ___एवं चेत्यत्र च शब्दस्याऽनुक्तस्याप्यर्थस्य संसूचनात् बादरैकेंइिंयविकलेंशियाऽसंझिपंचें ॥१५॥ For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy