SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ नाग २ पंचसं येष्वपर्याप्तेषु ३ ३ मिथ्यादृष्टिसासादनलकणे गुणस्थानके; सूदमैकेंहियेषु पर्याप्ताऽपर्या- तेषु बादरैकैदियविकलेंशियाऽसंझिपंचेंइियेषु पर्याप्तेषु मिथ्यादृष्टिरूपमेकं गुणस्थानकमित्यव गंतव्यं. इह यदा सासादनगुणस्थानं तदा जघन्यतः पंचदशैव बंधहेतवो, मिथ्यात्वाऽजावा॥१६॥ त्. योगचिंतायां तु धावेव कार्मणौदारिकमिश्ररूपौ योगी, यतः सासादनन्नावः संझिशेषा असणां जीवानामपर्याप्तावस्थायामेव, न शेषकालं, अपर्याप्तावस्थायां चाऽपर्याप्तसंझिव्यतिरिभक्तानां शेषाणां हावेव पूर्वोक्तौ योगौ, अपर्याप्तेतु संझिनि कार्मणौदारिकमिश्रवैक्रियमिश्ररू पास्त्रयो योगाः प्रागेवोक्ताः. पाह-ननु सासादननावेऽपि शेषपर्याप्तिनिरपर्याप्तानां शरीरपर्याप्त्या पर्याप्तानामौदारिककाययोगो लभ्यते, इति वादरैकेंशियविकलेंडियाऽसंझिपंचेंशियाणां सासादनगुणस्थानके त्रयो योगाः किं न प्रोच्यते ? तदयुक्तं, शरीरपर्याप्तिसमाप्तिवेलायां सासादनत्वायोगातू, सासादनत्वं हि पावलिकामात्रं, शरीरपर्याप्त्या तु पर्याप्तान- त्यंतच्दन, ततः शरीरपर्याप्तेरागपि सासादनन्नावोऽपगवतीति सासादनन्नावे हवेव 1 यथोक्तौ योगौ, मिथ्यादृष्टिगुणस्थानके पुनर्यावन्नाद्यापि शरीरपर्याप्तिः समर्थिता नवति, ॥१६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy