________________
नाग २
पंचसं येष्वपर्याप्तेषु ३ ३ मिथ्यादृष्टिसासादनलकणे गुणस्थानके; सूदमैकेंहियेषु पर्याप्ताऽपर्या-
तेषु बादरैकैदियविकलेंशियाऽसंझिपंचेंइियेषु पर्याप्तेषु मिथ्यादृष्टिरूपमेकं गुणस्थानकमित्यव
गंतव्यं. इह यदा सासादनगुणस्थानं तदा जघन्यतः पंचदशैव बंधहेतवो, मिथ्यात्वाऽजावा॥१६॥ त्. योगचिंतायां तु धावेव कार्मणौदारिकमिश्ररूपौ योगी, यतः सासादनन्नावः संझिशेषा
असणां जीवानामपर्याप्तावस्थायामेव, न शेषकालं, अपर्याप्तावस्थायां चाऽपर्याप्तसंझिव्यतिरिभक्तानां शेषाणां हावेव पूर्वोक्तौ योगौ, अपर्याप्तेतु संझिनि कार्मणौदारिकमिश्रवैक्रियमिश्ररू
पास्त्रयो योगाः प्रागेवोक्ताः. पाह-ननु सासादननावेऽपि शेषपर्याप्तिनिरपर्याप्तानां शरीरपर्याप्त्या पर्याप्तानामौदारिककाययोगो लभ्यते, इति वादरैकेंशियविकलेंडियाऽसंझिपंचेंशियाणां सासादनगुणस्थानके त्रयो योगाः किं न प्रोच्यते ? तदयुक्तं, शरीरपर्याप्तिसमाप्तिवेलायां सासादनत्वायोगातू, सासादनत्वं हि पावलिकामात्रं, शरीरपर्याप्त्या तु पर्याप्तान-
त्यंतच्दन, ततः शरीरपर्याप्तेरागपि सासादनन्नावोऽपगवतीति सासादनन्नावे हवेव 1 यथोक्तौ योगौ, मिथ्यादृष्टिगुणस्थानके पुनर्यावन्नाद्यापि शरीरपर्याप्तिः समर्थिता नवति,
॥१६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org