________________
पंचसं०
टीका
॥ ४१७ ॥
तावद् द्वावेव कार्मणौदारिकमिश्ररूपौ योगौ, शरीरपर्याप्तरूर्ध्वं त्वौदारिककाययोग इति त्रयो योगाः ॥ १७ ॥ तथा चाद
॥ मूलम् ॥ - नरले तिन्नि बएदं । सरीरपत्तयाण मित्राणं ॥ सविनयं सन्निस्ल | सम्ममिचस्स वा पंच ॥ १८ ॥ व्याख्या - मां सूक्ष्म बादरे के दिय छित्रिचतुरसं पिंचेंदियाeffort टिन शेषपर्याप्तिनिरपर्याप्तानां शरीरपर्याप्त्या पर्याप्तानामौदारिकेण सह त्रयो योगा जवंति, तेनामीषामपर्याप्तानां मिथ्यादृष्टिगुणस्थानकमधिकृत्य बंधहेतुजंगचिंतायां योगस्थानक स्थापनायां त्रयः स्थापनीयाः, तथा संझिनोऽपर्याप्तस्य मिथ्यादृष्टेः सम्यग् - दृष्टेर्वा शरीरपर्याप्तेरर्वाक् पूर्वोक्ता एव कार्मसौदारिक मिश्रवै क्रियमिश्ररूपास्त्रयो योगाः, शरीरपर्याप्तेरूर्ध्वं तु देवनारकापेक्षया वैक्रियस्य, तिर्यग्मनुष्यापेक्षया श्रदारिकस्य संजवात्, सवैक्रियेण वैक्रियसहितेनौदारिकेण युक्ताः पूर्वोक्तास्त्रयो योगाः पंच जवंति, तेन संज्ञिनोऽपर्या - तावस्थायां सम्यग्दृष्टित्वं, मिथ्यादृष्टिं चाधिकृत्य बंधहेतुजंगचिंतायां योगस्थाने पंच स्थापनीयाः, इह प्राकू संज्ञिनोऽपर्याप्तस्य जघन्यपदे चतुर्दशबंधहेतव नक्ताः, नत्कर्षपदेऽष्टादश,
43
Jain Education International
For Private & Personal Use Only
नाग २
॥ ४२७ ॥
www.jainelibrary.org