________________
नाग २
पंचसं ते संप्रति नाव्यते. तत्र प्रश्रमतो जघन्यपदे चतुर्दशबंधदेतवः सम्यग्दृष्टेः, ते चामी-षट्का-
- यवधः, पंचानामिश्यिाऽसंयमानामेकोऽन्यतम इंडियाऽसंयमः, क्ष्योर्युगल योरन्यतरद् युगलं, टीका
त्रयाणां वेदानामन्यतमो वेदः, अप्रत्याख्यानावरणप्रत्याख्यानावरणसंज्वलनसंज्ञानां क्रोधादी॥१॥ नां कपायाणामन्यतमत्क्रोधादित्रिकं, योगाश्चेद संन्नविनः पंच, 'सविनवेणं सनिस्स सम्म2 मिस्स वा पंचेति वचनात् ' ततः पंचानां योगानामन्यतमो योगः, अंकस्थापनायां काय
स्थाने एकः, पर्याप्तसंझिव्यतिरिक्तानां शेषाणां सदैव षट्कायवधरूपस्य एकस्य नंगस्य नावात. वेदस्थाने त्रयः स्थाप्यंते, योगस्थाने पंच, इंडियाऽसंयमस्थाने पंच, युगलस्थाने हे, क
पायस्थाने चत्वारः. स्थापना- ram - अमीषां चांकानां गुणनमेवं- वेदत्रयेण योगा गुण्यंते, जाताः पंचदश, तेभ्यः 'चत्तारि अविरएवय ' इत्यादिवचनप्रामाण्याञ्चत्वारि रूपाण्यपनीयंते, जाता एकादश, तैरिंडियाऽसंयमपंचकं गुण्यते, जाता पंचपंचाशत् (५५) तया युगलकिं गुण्यते जातं दशोत्तरं शतं ( ११० ) तेन कषायचतुष्टयगुणनाजातानि चत्वारिंशदधिकानि चत्वारि शतानि (४०) एतावंतः संझिनोऽपर्याप्त
॥१०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org