________________
पंचसं०
टीका
॥ ४१॥
स्य सम्यग्दृष्टेश्चतुर्दशबंधहेतुजंगाः त एवाऽनंतरोक्ताश्चतुर्दश जयजुगुप्साप्रकेपात् षोमश, त त्रापि त एव जंगा: ( ४४० ) सर्व संख्यया अविरतसम्यग्दृष्टेः संझिनो पर्याप्तस्य बंधहेतु
,
सप्तदशशतानि षष्ट्यधिकानि ( १७६० ) । सासादनसम्यग्दृष्टेरपर्याप्त संज्ञिनो योगाः कार्मणौदारिकमिश्रवैक्रियमिश्ररूपास्त्रयः, जघन्यपदे नास्य बंधहेतवः पंचदश, अनंतानुबंधप्रक्षेपात्, तत्र वेदत्रिकेण योगास्त्रयो गुण्यंते, जाता नव, ततः सासायां निरूं चय 5त्यादिवचनप्रामाण्यादेकं रूपं तेभ्योऽपनीयते, स्थिताः शेषा अष्टौ तैरिंडियाऽसंयमपंचकं गुएयते, जाता चत्वारिंशत्, तया युगलद्विकं गुण्यते, जाता श्रशीतिः, तया कषायचतुष्टयगुणने जातानि त्रीणि शतानि विंशत्यधिकानि ( ३२० ) एतावंतः सासादनस्य संझिनो पर्याप्तस्य पंचदशहेतुजंगाः ॥
तएव पंचदश जयप्रक्षेपात्योमश, तत्रापि त एव जंगा: ( ३२० ) एवं जुगुप्साप्रकेपेऽपि ( ३२० ) जयप्रक्षेपे सप्तदश, तत्रापि त एव गाः ( ३२० ) सर्वेऽप्येकत्र मीलिताः सासादनाऽपर्याप्तसंज्ञिनो बंध देतुजंगा द्वादशशतान्यशीत्यधिकानि ( १२०० ) मिध्यादृष्टेः सं
Jain Education International
For Private & Personal Use Only
नाग २
॥ ४१५॥
www.jainelibrary.org