SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ पंचसं0 नाग २ टीका ॥४०॥ झिनोऽपर्याप्तस्य जघन्यपदे बंधहेतवः षोमश मिथ्यात्वप्रकपात, अत्र योगाः पंच सविन- वेणं सनिस्स सम्ममिस्स वा पंचेति' वचनप्रामाण्यात्. अत एवमंकगुणना-वेदत्रिकेण योगाः पंचगुण्यंते, जाताः पंचदश, तैरिश्यिाऽसंयमपंचकगुणनाजाता पंचसप्ततिः (७५) तया युगलकिं ताड्यते, लब्धं साई शतं (१५०) तेनापि कषायचतुष्कगुणनाजातानि षट्शतानि (६०० ) एतावंतो मिथ्यादृष्टेः संझिनोऽपर्याप्तस्य षोमशबंधहेतुनंगा, तएव षोडश नयप्रदेपात्सप्तदश, तत्रापि तएव नंगाः (६०) एवं जुगुप्साप्रपेऽपि ( ६०० ) तथा तएव षोडशोन्नयप्रदेपादष्टादश, तत्रापि तएव नंगाः (६००) सर्वेऽप्येकत्र मीलिताश्चतुर्विशतिशतानि (२४०० ) गुणस्थानत्रयन्नाविनः सर्वेऽपि मीलिताः संझिनोऽपर्याप्तस्य बंधहेतुनंगाश्चत्वारिंशदधिकानि चतुःपंचाशचतानि ( ५४० ) ॥ तथा असंझिपंचेंशियस्याऽपर्याप्तस्य सासादनस्य जघन्यतः पंचदशबंधहेतवस्तद्यथाषट्कायवधः, पंचानामिडियाऽसंयमानामेकोऽन्यतम इंडियाऽसंयमः, योर्युगलयोरन्यतरागलं, त्रयाणां वेदानामन्यतमो वेदः, अनंतानुबंध्यादीनां कषायाणामन्यतमं क्रोधादिचतुष्टयं, ॥२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600028
Book TitlePanchsangraha Tika Part_2
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages358
LanguagePrakrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy